________________
सम्यक्त्व
कौमुदी
॥ ६४ ॥
**************
मुक्ताः संसारिणस्तत्र द्विधा जीवा उदाहृताः मुक्ताश्च पञ्चदशधा तीर्थसिद्धादिभेदतः ॥ ४०१ ॥ स्थावरत्रसभेदाभ्यां द्विधा संसारिणोऽङ्गिनः । पश्चधाद्या मही नीरं वह्निवायू वनस्पतिः ॥ ४०२ ॥ सूक्ष्माः स्थूलाश्च ते ख्याताः प्रत्येकं वसुधादयः । त्रैलोक्यव्यापिनः पूर्वे तदेशस्थितयः परे ॥ ४०३ ॥ प्रत्येकाः साधारणाश्च तरवोऽपि द्विधा पुनः । त्रसा द्वित्रिचतुःपञ्चेन्द्रियत्वेन चतुर्विधा ॥ ४०४ ॥ तत्र पञ्चेन्द्रिया द्वेधा संज्ञिनोऽसंज्ञिनोऽपि च । शिक्षोपदेशचेष्टां ये जानन्ते तेऽत्र संज्ञिनः ॥ ४०५ ॥ संप्रवृत्तमनःप्राणास्तेभ्योऽन्ये स्युरसंज्ञिनः । ते सर्वेऽपि द्विधा ज्ञेयाः । पर्याप्ततरभेदतः ॥ ४०६ ॥ पर्याप्तयोस्तु पडिमा जीवपर्याप्ततावहाः । आहाराङ्गन्द्रियप्राणवाग्मनोभिरिहोदिताः ॥ ४०७ ॥ एकाक्षविकलाक्षाणां पञ्चाक्षाणां च देहिनाम् । चतस्रः पञ्च षट् च स्युः पर्याप्तयो यथाक्रमम् ॥ ४०८ ॥ जीवस्थानान्यमूनि श्रीजिनोक्तानि चतुर्दश । मिथ्यादृशामविज्ञातान्यवनीयानि यत्नतः ॥ ४०६ ॥ धर्माधर्मो नमःकाला अजीवाः स्युः सपुद्गलाः । समं जीवेन पञ्चापि द्रव्याण्येते प्ररूपिताः ॥ ४१० ॥ सर्वे तत्र विना कालं प्रदेशनिचयात्मकाः । अचिपा विना जीवमकर्तारश्च ते स्मृताः ॥ ४११ ॥
कालं विनाऽस्तिकायाः स्युरमूर्ता : पुद्गलान्विताः । सर्वेऽप्येते पुनः ख्याताः स्थित्युत्पत्तिव्ययात्मकाः ॥ ४९२ ॥ स्पर्शरसगन्धवर्णैः पुद्गलाः स्युचतुर्विधाः । ते स्कन्धाणुतया द्वेधा तेष्वबद्धाः किलाणवः ॥ ४१३ ॥ स्कन्धा बद्धाः पुनः सूक्ष्मबादराकारधारिणः । शद्वगन्धतमच्छायो द्योतभेदात्मका अपि ॥ ४१४ ॥
*****
***************
तृतीय
प्रस्तावः
॥ ६४ ॥