________________
सम्यक्त्व
तृतीय प्रस्ताव:
कौमुदी
॥६
॥
XXXXXXXXXXXXXXXXXXX
प्रभाते तां तथाभूतां दृष्ट्वा दुःखभरादिता । बन्धुश्रीरातो राज्ञो गत्वा विज्ञप्तिमातनोत् ॥ ३६५॥ राजन् ! न्यायवनाम्भोद ! कनकश्रीमंदङ्गजा । अमार्यसूयया नूनं सपत्न्या जिनदत्तया ॥ ३६६ ॥ एतदाकर्ण्य भूपालः प्रेषीत् प्रेष्यान् रुषारुणः । जिनदत्तामहासत्याः संसद्याकारणाकृते ॥ ३६७ ।। सम्यग्दृष्टिसुरैः कैश्चित्स्तम्भितास्तेऽर्द्धवर्त्मनि । चिकीर्षु भिः क्षमापीठे जिनधर्मप्रभावनाम् ॥ ३६८ ॥ यस्याहति गुरौ भक्तिः श्रद्धानं हृदयेऽद्भुतम् । आपद्यपि भवन्त्यस्य संपदो नास्ति संशयः ॥ ३६६ ॥ यतः
सिंहः फेरुनिभस्तथाऽग्निरुदकं भीष्मः फणी भूलता, पाथोधिः स्थलमङ्गणं वनमही चौरश्च दासोऽञ्जसा । तस्य स्याग्रहशाकिनीगदरिपुप्रायाः पराश्चापद
स्तन्नाम्नाऽपि च यान्ति यस्य हृदये सम्यक्त्वदीपोदयः ॥१॥ तं वृत्तान्तं तदा श्रुत्वा दम्पतीभ्यां जिनौकसि । प्राप्ताभ्यां देवपूजायै व्यचिन्तीति स्वचेतसि ॥ ३७०॥ किमेवं श्रूयते लोके स्वरूपं कनकश्रियः । अथवा प्राक्तनं कर्मान्यथा कर्तुं न शक्यते ॥ ३७१ ॥ संसारसागरे घोरे भ्रमतोऽस्य शरीरिणः । सर्वाङ्गिभिः सदाऽभूवन संबन्धा बहुशोऽखिलाः ॥ ३७२ ॥ उत्पद्यन्ते विपद्यन्ते यतो जीवाः स्वकर्मभिः । अतो धर्मार्जनं कार्य प्रयत्नेन विवेकिना ॥ ३७३॥ अवदजिनदत्ताऽथ प्रकटं श्रेष्ठिशेखरम् । ममासीदपवादोऽयं स्वामिन् ! केनापि कर्मणा ॥ ३७४ ॥
XXXXXXXXXXXXXXXXXXXXXXXX)
॥४
॥