________________
सम्यक्त्व
कौमुदी
112 11
*****
तत्कार्यसिद्धये व्रैषीद्विद्याधिष्ठातृदेवताम् । कपाली पिङ्गलाह्वानां संस्मर्य विधिवत्कुधीः ॥ ३५३ ॥ साऽपि तत्प्रेरिता तस्याः समपे समुपागता । अर्हत्पूजानुभावेन प्रशान्तीभूतमानसा ॥ ३५४ ॥
पश्चादागत्य योगीन्द्रमत्रवीद्धयाननिश्चलम् । न भानुमण्डलस्थस्य विबाधा तमसो भवेत् || ३५५ || युग्मम् ॥ भद्रेषा विशदाचारा सुशीला जिनभक्तिभाग् । सत्यवाग् दयिते भक्ता वन्दनीया सतामपि ॥ ३५६ ॥ ततोऽस्य विपदं कर्तुं न कोऽपीशः क्षितौ भवेत् । देवो वा दानवो वाऽपि किमन्यो मादृशो जनः ॥ ३५७ ॥ साधुना श्रीजिनेन्द्राणां पूजामापद्विनाशिनीम् । अष्टधा विदधानाऽस्ति भक्तितो जिनवेश्मनि ॥ ३५८ ॥ यतःयान्ति दुष्टदुरितानि दूरतः कुर्वते सपदि संपदः पदम् । उल्लसन्ति हृदयानि हर्षतः पूजया विहितया जगद्गुरोः ॥ १ ॥ शोषणे सप्तवार्द्धणां चूर्णने सर्वभृभृताम् । तवास्ति शक्तिरादिष्टं गुरुणेति पुरा मम ॥ ३५६ ॥ तत्प्रसीद महादेवि ! सेवकोपरि वत्सले ! । तद्विधेहि द्रुतं कार्यं गत्वा तत्र ममाधुना ॥ ३६० ॥ इत्युक्ता योगिना तेन गत्वाऽगात्पुनरप्यसौ । तं पाषण्डिब्रुवं प्रोक्तवती च विकटाशया ॥ ३६१ ॥ न तां द्रष्टुमपीशेऽहं सतीषु तिलकोपमाम् । तदन्यद्वद मे कार्य तेऽन्यथा मृतिरागता ॥ ३६२ ॥ अधियाराधितो धर्मो मन्त्रश्चेटकदेवता । कुगृहीतं यथा शस्त्रं साधकं हन्ति तत्क्षणात् ॥ ३६३ ॥ द्वयोर्मध्येच या दुष्टा तां मारय प्रसीद मे । इत्युक्ता योगिना गत्वा हेमश्रीमरिता तया ॥ ३६४ ॥
***********
तृतीय
प्रस्तावः
112 11