SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ तृतीय सम्यक्त्वकौमुदी XXXXXXX प्रस्तावः 18 || XXXXXXXXXXXXXXXXX श्रुत्वा पुत्र्योदितं वाक्यं बन्धुश्रीरित्यचिन्तयत् । अहो ! दुरात्मता कीहक तयोः सच्छद्मचेतसोः॥ ३४१॥ यो यस्यामनुरक्तात्मा स तत्रैव विलीयते । नोचितानुचिते वेत्ति कामान्धीकृत हृत्तथा ॥ ३४२ ॥ यतः किमु कुवलयनेत्राः सन्ति नो नाकनार्यस्त्रिदशपतिरहिल्यां तापसी यत्सिषेवे। हृदयतृणकुटीरे दीप्यमाने स्मराग्नावुचितमनुचितं वा वेत्ति कः पण्डितोऽपि ॥१॥ रतिरूपा परित्यज्य मदीयां नन्दिनीमिमाम् । वलिभिः कलिताङ्गी तामीहते स कथं जडः १॥ ३४३॥ अथोवाच सुतां माता वत्से ! दुःखं वृतं त्यज । ज्ञाते व्याधौ प्रतीकारविधानं सुकरं भवेत् ॥ ३४४॥ प्रोन्मूल्य मनसः शल्यं कुल्यांघ्रिपमिव स्वयम् । येन केनाप्युपायेन करिष्येऽहं सुखं तव ॥ ३४५॥ एवमाश्वास्य बन्धुश्रीः स्वगृहे तामतिष्ठिपत् । स्वयं च जिनदत्तायां द्रोहोपायं व्यचिन्तयत् ॥ ३४६ ॥ अन्येचुराययौ तत्र विचित्राश्चर्यमन्दिरम् । सिद्धेश्वराभिधो योगी विश्वाकर्षणशक्तिभृत् ॥ ३४७॥ तमारराध बन्धुश्रीविविधैरन्नपानकैः । सुधास्वादै रिवानन्ददायिभिः स्वर्गिणामपि ॥ ३४८ ॥ कपाली सोऽन्यदा भक्त्या तामृचे तुष्टमानसः । भद्रे ! त्वं हृदयाभीष्टं मत्तो याचस्व किंचन ॥ ३४६॥ हर्षेण प्रोचुषी साऽपि प्रसन्नोऽसि यदि प्रभो!। जिनदत्तां तदा पुत्रीसपत्नी मारय द्र तम् ॥ ३५॥ मिष्टान्नपानलोभान्धः स पापं तत्प्रपन्नवान् । मिथ्यादृशां कुतो धर्माधर्ममार्गविचारणा ॥ ३५१ ॥ दर्शनं प्रतिपद्यापि जिनवाचामवेदिनः । कुकर्मसु रमन्तेऽमी लिङ्गिनो मोहिताशयाः॥ ३५२ ॥ EXXXXXXXXXXXXXXXXXXXXXXXX K॥८६॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy