SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी तृतीय प्रस्तावः ॥ ८॥ *XXXXXXXXXXXXXXXXX सैवं पुण्यप्रभावेन पुत्ररत्नमजीजनत् । उत्सवानां पुनः श्रेणीः श्रेष्ठी वेश्मन्यचीकरत् ॥ ३२७ ॥ पृथिव्यां पप्रथे नाम्ना सार्थकेनार्थिनां प्रियः । पुण्यसार इति प्रीतैबन्धुभिर्निर्मितेन सः ।। ३२८ ।। यथा धर्मवता धुर्यः श्रेष्ठयासीद्धर्मकर्मभिः । तथा पुत्रवतां तेन पुत्रेण त्रासितार्तिना ॥ ३२६ ॥ विषयेभ्यो विरक्तोऽभूदथ ज्ञातभवस्थितिः। वृषभश्चङ्गसंवेगो मुनिचर्या चिकीरिव ॥ ३३०॥ जिनदत्ताऽपि निश्छद्मबुद्धथा साधर्मिकोपमम् । मन्वती दयितं पुण्यसांनिध्यं विदधेऽनिशम् ॥ ३३१ ॥ असूययन्ती हेमश्रीः सपत्नीत्वेन तां प्रति । पितुर्वेश्मान्यदा प्राप्ता प्रोक्ता मात्रेति साञ्जसम् ॥ ३३२ ॥ भद्रे ! पत्युगृहे सौख्यं मनसस्तुष्टिदायकम् । सर्वाङ्गीणं सदाऽप्यस्ति नास्ति वा तव सुन्दरि ! ॥ ३३३ ॥ सायमम्भोजिनीवासौ परिम्लानमुखी क्षणम् । रुदित्वा जननीं प्राह मन्युयुक्ता स गद्गदम् ।। ३३४ ॥ सपत्न्या भुक्तभोगेऽस्मिन् दत्वा भर्तरि मां स्वयम् । समाधिसुखसंयोगं विदुषी किमु पृच्छसि ।। ३३५ ॥ आस्तां वैषयिक सौख्यं न नर्मवचनं मया। विधत्तेऽसौ तया धर्मछानाकृष्टमानसः ॥ ३३६ ॥ स गत्वा जिनचैत्येषु तया वल्लभया समम् । मिषतो देवपूजादेः स्वैरं क्रीडति तिष्ठति ।। ३३७ ॥ व्याजादावश्यकादीनामेकत्र विजने गृहे । नेत्रालोकसुखास्वादौ तिष्ठतस्तौ परस्परम् ॥ ३३८॥ सर्वाणि गृहकार्याणि दासीवद्रचयाम्यहम् । एकाकिनी क्षीणगात्रा रात्रौ निद्रां करोमि च ॥ ३३६ ॥ सपत्नीसंभवं दुःखं यदस्ति मम मानसे । तद्वाणीविषयीकतु यदि जानाति केवली ॥ ३४०॥ ॥८८॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy