SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी ८६॥ EXXRXXXXXXXXXXXXXXXX येनान्योन्यविरुद्धमेतदखिलं जानन् जनः कार्यते, सोऽयं सर्वजगजयी विजयते व्यामोहमल्लो महान् ॥१॥ जिनदत्ताऽवदद्देव ! रागावेगवशायदा । सेव्यन्ते विषयाः कामं तदा हास्यं भवेद्भुवि ॥३०२॥ सन्तानार्थ कृते पाणिग्रहे सन्तानसंभवे । शोभाधर्मकुलादीनां वृद्धिः सर्वत्र जायते ॥ ३०३ ॥ तस्मिन्नवसरे कश्चिन्निमित्तज्ञानपण्डितः । सिद्धपुत्रः समायासीत्तत्पुण्यप्रेरितो गृहे ॥ ३०४॥ प्रतिपत्तिं परां कृत्वा भोज्यैः षड्रससंस्कृतैः । अतूतुषद्विशेषात्तं श्रेष्ठिन्यौचित्यतत्परा ॥ ३०५॥ श्रेष्ठिनोऽस्य सुतो भावी श्रियः स्वामी महामते ! । प्रसीदाख्याहि मे प्राक्षीदेवं तं गृहमेधिनी ॥३०६॥ नवोढायां ध्रुवं भावी भद्रे ! भद्रगजोपमः । तनूजः श्रेष्ठिनो गेहे वभाणेति निमित्तवित् ॥ ३०७ ॥ ततस्तद्वचनं श्रुत्वा सानन्दवदनाम्बुजा । पाणिग्रहमहं साङ्गयकारयत् श्रेष्ठिनं बलात् ।। ३०८॥ वाञ्छितार्थप्रदानेन तमानन्ध ततो गृही। विससजे जवादेव दान एव यतो रसः॥ ३०६ ॥ इतश्च तत्र निवसन् जिनदेवाभिधो वणिग । अभूदगुणवता मान्यः सदाचारपरायणः ॥ ३१॥ बन्धुश्रीगेंहिनी तस्य देहिनीव रतिः क्षितौ । कनकनीः सुता जज्ञे तयोश्च कनकधुतिः ॥ ३११॥ जिनदत्ता ययाचे तां गत्वा तद्भवनेऽन्यदा । तावूचतुः कथंकारं दीयतेऽसौ तवोपरि ॥ ३१२॥ दरिद्रेण समं योगः कौमार्य वा वर स्त्रियाः । सपत्नीभिः सहावासो न पुनः श्रेयसे भवेत् ॥ ३१३ ॥ ॥८६॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy