________________
सम्यक्त्वकौमुदी
तृतीय प्रस्तावः
॥
४॥
सुसरनराधीशसंपदः संश्रितापदः । तस्य स्युःप्राणिनो यस्य सम्यक्त्वे दृढता हृदि ॥ २८०॥ सम्यक्त्वगुणमाहात्म्यं न्यक्षेण भणितुं क्षमः । स एव केवलज्ञानं भद्र ! यस्यास्ति केवलम् ॥ २८१॥ श्रुत्वेति देशनां तस्य महर्षेः सन्निधौ तदा। जिनदत्ता त्रिधा शुद्धं सम्यक्त्वं प्रत्यपद्यत ॥ २८२॥ प्राणान्तेऽपि न मोक्तव्यं त्वयैतदर्शनं क्वचित् । निःशङ्कितादिभिः कार्यमाचारै निर्मलं तथा ॥ २८३॥ अनुशास्तिमिमां दत्वा व्याजहार महामुनिः । नव चिन्तामणिः पाणौ चिरं तिष्ठति कस्यचित् ॥ २८४ ॥ साऽपि सद्दर्शनं प्राप्य दरिद्रीव सुरद्र मम् । विभ्रती परमानन्दं पालयामास सादरम् ॥ २८५ ॥ वारं वारं विमृश्येषा कारं कारं प्रभावनाम । सम्यक्त्वं निर्मलीचक्रे सुलसेव महासती ॥२८६ ॥ अथानेकगुणाढ्याऽपि सा पुनः सूनुना विना । न रराज यथा रात्रिः सतारापीन्दुनोज्झिता ॥२८७॥ ततस्तनुजसंप्राप्तिचिन्तादुःखमहार्णवे । निमग्ना नितरामापन्न सा निद्रा निशि क्वचित् ॥२८॥
अन्यदाऽवसरं लब्ध्वा सा पतिं प्रणताऽवदत् । स्वामिन् ! गृहं गृहस्थानां सुपुत्रेणैव राजते ॥ २८६ ॥ यतः* नागो भाति मदेन कं जलरुहैः पूर्णेन्दुना शर्वरी, वाणी व्याकरणेन हंसमिथुनैनंद्यः सभा पण्डितैः । शीलेन प्रमदा जवेन तुरगो नित्योत्सवैमन्दिरं, सत्पुत्रेण कुलं नृपेण नगरं लोकत्रयं धार्मिकैः ॥१॥
मत्तः स्वकर्मदोषेण सन्तानफलमञ्जसा । भवतो नैव पश्यामि वन्ध्याया वीरुधो यथा ॥ २६॥ सन्तानार्थ मया पूर्वमुपाया भूरिशः कृताः। अभूवन विफलाः सर्वं कुपात्रे दानवत्परम् ॥ २६१॥
KEXXXXXXXXXXXXXXXXXXXXXXXX
॥
४
॥