________________
सम्यक्त्व
कौमुदी
॥ ८२ ॥
भेदा महर्षिभिर्भद्रे ! सम्प्तषष्टिरुदाहृताः । सम्यक्त्वव्रत शुद्धयर्थं ज्ञातव्या निपुणात्मना ॥ २६३ ॥ तथा हिश्रद्धानानि परमार्थ संस्तवादीनि साधुभिः । चत्वारि प्रोचिरे तस्य प्राणरूपाणि शासने ॥ २६४ ॥ जिनागमस्य शुश्रूषाऽनुरागो धर्मसाधने । वैयावृत्त्यं जिनार्चादौ तत्र लिङ्गत्रयं स्मृतम् ॥ २६५ ॥ यतः - परमत्थसंथवो खलु सुमुणियपरमत्थजइजणनिसेवा । वावन्नकुदिट्ठीण य वज्जणमिह चउर सद्दहणं ॥१॥ परमागमसुस्सा अणुराओ धम्मसाहणे परमो । जिणगुरुवेयावच्चे नियमो सम्मत्तलिंगाई || २|| दशधा विनयो भद्रेऽर्हसिद्धप्रतिमादिषु । सद्दृष्टिना विधातव्यः परं तच्छुद्धिमिच्छता ।। २६६ ॥ यतः - अरिहंत सिद्ध ई सुए अ धम्मे अ साधुवग्गे य । आयरिय उवज्झाए पवयणे दंसणे विणओ ॥ १ ॥ प्रोक्ता विशुद्धयस्तिस्रो मनोव कायलक्षणाः । सम्यग्दर्शन माणिक्यनिर्मलीकारकारणम् ।। २६७ ॥ यतः— "मणवाय कायाणं सुडी समत्तसोहिणी तत्थ । मणसुडी जिणजिणमयवज्रमासरं मुणइ लोअं ॥ १ ॥ तित्थंकरचरणाराहणेण जं मज्झ सिज्झइ न कज्जं । पत्थेमि तत्थ नन्नं देवविसेसंति वयसुद्धी ||२|| छिज्जतो भिज्जं तो पोलिज्जतोऽवि उज्झमाणोवि । जिणवज्जदेवयाणं न नमइ तस्सत्थि तणुसुडी ॥३॥ " शङ्का काङ्क्षा विचिकित्सा मिथ्यादृष्टेः प्रशंसनम् । संसर्गश्च तदा तेन वर्जनीयानि यत्नतः ॥ २६८ ॥ येऽष्टौ प्रभावकाः ख्याता वादिनैमित्तिकादयः । तेषु भक्तिः सदा कार्या समक्त्वोद्योत हेतुषु ॥ २६६ ॥ यतः - पावणी धम्मकही वाई नेमित्तिओ तवस्सी उ । विज़ासिडो अ कई अट्ठेव पभावगा भणिया ॥ १ ॥
तृतीय
प्रस्तावः
॥ ८२ ॥