SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी || 26 || ॥ 1 श्रद्धत्ते द्विविधं धर्मं श्रुतचारित्रलक्षणम् । धर्माधर्मास्तिकायादीन् स धर्मरुचिभृञ्जनः ॥ २१० ॥ एकमप्येषु यो भेदं दधते दोषवर्जितम् । सम्यग्दृष्टिरसौ प्राणी लभते सिद्धिसंपदम् ॥ २११ ॥ उत्सृज्याखिलसौख्य सन्ततिभृतं राज्यं रजोराजिवत् यः सम्यक्त्व विभूषिताद्भुततमज्ञानक्रियासंगताम् । नानाभिग्रहशालिसंयमधुरं धत्तेऽत्र धौरेयवत्, त्रैलोक्यस्पृहणीय निवृ तिसुखं प्राप्नोत्यसौ तत्क्षणात् ॥ २१२ ॥ एवं तद्देशनां श्रुत्वा मन्त्रि श्रेष्ठपुरस्सराः । यानपात्रं भवाम्भोधौ प्रत्यपद्यन्त संयमम् ॥ २१३ ॥ अङ्गचक्रस्तथा केsपि देहिनो द्वादशवतीम् । शुद्धं सद्दर्शनं केचिद्भद्रभावं च केचन ॥ २१४ ॥ प्रसेनजिन्महिपालः कृपालुः सर्वदेहिषु । न्यस्य श्रीश्रेणिकं राज्ये विश्वप्रीणकसंपदम् ॥ २१५ ॥ श्राद्धधर्म समाराध्य यतिधर्मानुरागवान् । विरक्तः सर्वकामेभ्यो देवो वैमानिकोऽभवत् ॥ २१६ ॥ युग्मम् ॥ तस्मिन्नवसरे चक्रे चक्रभृत्सदृशप्रभः । श्रेणिकः श्रीजिनाधीशशासनस्य प्रभावनाम् ॥ २१७ ॥ एतत्प्रत्यक्षमालोक्य मयाऽप्यस्मिन् पुरे पुरा । पूर्वं सद्दर्शनं शुद्धं प्रपेदे गुरुसन्निधौ ॥ २१८ ॥ इति प्रयोक्तमाकर्ण्य प्रोस्ताः मुदिताः प्रियाः । अस्मभ्यं रोचते स्वामिन्! सत्यमेतत्तवोदितम् ॥ २१६ ॥ यतश्चिन्तामणिप्राया वाञ्छामात्र फलप्रदाः । शाश्वतश्री प्रदस्याहँुद्धर्मस्यांघ्रिरजोऽणवः ॥ २२० ॥ अथ कुन्दतावादीद्वयलीकं भवदीरितम् । न मन्येऽहं यथा वाक्यं दशहस्ता हरीतकी ॥। २२१ ॥ संकल्प्य मायिनो युक्त्या परव्यामोहहेतवे । कथयन्ति तथा सत्यं मन्यतेऽन्यो जनो यथा ॥ २२२ ॥ **** तृतीय प्रस्ताव: ।। ७८ ।।
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy