________________
तृतीय
सम्यक्त्वकौमुदी
प्रस्ताव
॥७६ ॥
RRRRRRRXXXXXXXXXXXXXXXX)
सर्पो हारलता भवत्यसिलता सत्पष्पदामायते, संपद्येत रसायनं विषमपि प्रीतिं विधत्ते रि देवा यान्ति वशं प्रसन्नमनसः किं वा बहु ब्रूमहे, धर्मो यस्य नभोऽपि तस्य सततं रत्नैः परं वर्षति ॥ १८४॥ अत्रान्तरे नरेशाय प्रीतिमान वनपालकः। व्यजिज्ञपन्नमस्कृत्य पाणिभ्यां रचिताञ्जलिः ॥ १८५॥ देव ! सर्वतुकोद्याने ध्यानेन ध्वंसितारयः। शुद्धाचारवता धुः साधुभिः परिवारिताः ॥ १८६॥ मुनीन्द्रा मुनिचन्द्राख्याः प्रख्याताः श्रुतधारिणाम् । सांप्रतं समवासार्दु हर्षिताखिलजन्तवः ॥१८७॥ युग्मम् ॥ तत् श्रुत्वा नृपतिःप्रापत् परमानन्दसंपदम् । दानं वाञ्छाधिकं तस्मै प्रददौ च निजोचितम् ॥ १८८॥ गत्वा बने ततो मन्त्रिवेष्ठिभ्यां सहितो नृपः । पञ्चाभिगमवान् भक्त्या ववन्दे विधिवद्गुरून् ॥ १८६ ॥ जैनेन्द्रपूजनं साधुवन्दनं तीर्थसेवनम् । शोधयत्यखिलं पापं भावतः क्रियते यदि ॥१०॥ गुरुणा मुनिचन्द्रेण वाचः पीयूषपेशलाः । भवतापोपशान्त्यर्थ तेनिरे तेषु मार्गदाः ॥ १६१ ॥ न्यग्रोधे दुर्लभं पुष्पं स्वातिजं दुर्लभं पयः । दुर्लभं मानुषं जन्म दुर्लभं जिनशासनम् ॥ १६२ ॥ कल्पद्रुस्पर्शपाषाणदक्षिणावर्त्तशङ्खवत् । तत्राऽपि दुर्लभं भव्यास्तत्त्वश्रद्धानमान्तरम् ।। १६३ ॥ तन्निसर्गोपदेशादिभेदैर्देशविधं जिनः। प्रोक्तं द्विविवधर्मस्य मूलं कूलं भवाम्बुधेः ॥ १६४ ॥ यतःनिस्सग्गुवएसरुई आणरुई सुत्तषीअरुइमेव । अभिगमवित्थाररुई किरिआसंखेव धम्मरुई ॥१॥ जिनेन्द्रोदिततत्त्वानि यः श्रद्धत्ते स्वभावतः । स निसर्गरुचिः प्रोक्तस्तत्प्राप्तिरिति गीयते ॥ १६५ ॥
EXXXXXXXXXXXXXXXXXXXXXXXX
॥७६॥