SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥ ७३ ॥ *********** देवो वा दानवो वाऽपि यक्षो वा राक्षसोऽथवा । विधत्ते कुपितः कोऽपि पुरोपप्लवमीदृशम् ।। १५२ ।। तत्तथा क्रियतां शीघ्र पुरे शान्तिर्यथा भवेत् । संपन्ने विषमे कार्ये स्युः समर्था हि मन्त्रिणः ॥ १५३ ॥ सचित्रोऽपि शुचीभूय भूयःकुसुममालिकाम् । करे कृत्वा समुत्थाय धूपमुत्क्षिप्य सर्वतः ॥ १५४ ॥ उवाच त्रिदशः कोऽपि यो धत्ते दुष्टतामिह । प्रत्यक्षीभूय तेनात्र वक्तव्यं निजवाञ्छ्या ॥ १५५ ॥ युग्मम् ॥ अत्रान्तरे सुरः कोऽपि दिव्याभरणभूषितः । प्रादुरासीत्परब्रह्मज्योतिः साक्षात्सृजन्निव ।। १५६ ।। ततस्ते प्राञ्जलीभूय भूपाद्याः संमुखं स्थिताः । ऊचिरे तेन तद्भक्तिदर्शनात् शान्तिमीयुषा ॥ १५७ ॥ अमुष्य मद्गुरोः पुण्यपुण्यनैपुण्यशालिनः । सदा निरपराधस्य सदाचारपरस्य च ॥ १५८ ॥ यूयमाशातनां दुष्टाः कुरुध्वं मयि जीवति । तत्फलं भवतां दातुं तेनायातोऽस्म्यहं दिवः || १५६ ॥ युग्मम् ॥ स्वगुरोः शक्तिमान् दृष्ट्वा पीडां मन्दायते हि यः । पराभवसहस्राणि लभतेऽसौ भवान्तरे ॥ १६० ॥ शूलायां यः समारोपि कुपितेन महीभुजा । समभूवं सुरः सोऽहं चौगे रूप्यखुराह्वयः ॥ १६१ ॥ पयो मे याचमानस्य मृतावस्थामुपेयुषः । श्रेष्ठिना तेन कारुण्यपूरपूरितचेतसा ॥ १६२ ॥ परमेष्ठिनमस्कारः सत्यंकारः शिवश्रियः । प्रादायि तत्प्रभावाच्च कल्पे त्वाद्ये सुरोऽभवम् ॥ १६३ ॥ यः करिष्यति सन्तापं ततोऽमुष्य महात्मनः । दिव्यानुभावतः शीघ्र भस्मसात्स भविष्यति ॥ १६४ ॥ इति ब्रुवाणं तं देवं भूदेवः सपरिच्छदः । त्वरितं सान्त्वयामास सम्यग्विनयवृत्तिभिः ॥ १६५ ॥ **** ***************** तृतीय प्रस्तावः ॥७३॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy