________________
सम्यक्त्वकौमुदी
तृतीय प्रस्ताव:
॥७२॥
XXXXXXXXXXXXXXXXXXX
पञ्चधाचारनिष्णाता आचार्या हेमदीप्तयः । अङ्गरक्षाकृतोऽनङ्गजितो मे शरणं सदा ॥१३॥ अङ्गानङ्गादिसिद्धान्ताध्यापनोद्द्यतचेतसः । नीलद्युत उपाध्याया मुष्णन्तु दुरितोदयम् ॥ १३६ ॥ महाव्रतधरा धीरास्त्यक्तसावद्यसंश्रयाः। सिद्धये साधवः सन्तु मेघच्छायाहृतो द्विधा ॥ १४० ।। इति ध्यानसुधास्वादसानन्दं श्रेष्ठिनं तदा। अभ्यधाद्वसुधाधीशः क्रोधावेगचलद्वपुः॥ १४१॥ रे दुष्ट ! दुरभिप्राय ! सदाचारनरब्रुव ! । साधं वार्ताप्रबन्धं त्वं कुरुषे परमोषिणा ॥१४२॥ यश्चौरेण सहालापं विधत्ते रहसि स्थितः। स सद्भिः स्तेन आम्नातो निग्राह्यस्तु महीभुजा ॥१४३ ॥ यदनेन हृतं द्रव्यं तन्नैव यदि यच्छसि । तवापि स्तेनवद्दण्डं करिष्यामि तदा ध्र वम् ॥ १४४ ॥ जिनदत्तोऽवददेव ! मया तेन समं कृता । धर्मवार्ता परं नैव संबन्धो मेऽस्ति कश्चन ॥१४॥ अमन्वानो महीपालस्तदुक्तं कोपतः कुधीः । तद्वधाय नरान् क रानादिशद्दनुजोपमान् ॥ १४६ ॥ उद्येमुस्ते तथा कतु याबद्भपतिशासनात । कृत्याकृत्यविचारो हि सेवकेषु न युज्यते ॥ १४७ ॥ तावद्धोरान्धकारौधैानसे व्योममण्डलम् । अजायन्त महारावा ब्रह्माण्डोद्भेदसोदराः॥१४८ ।। पतद्भिर्नेभसः पूरे रजसा व्याकुलीकृताः । राजामात्यमुखाः सर्वे पाद्या मूर्छिताशयाः ॥ १४६ ।। किमेतदिति निःशेषः शशङ्क नागरव्रजः । हस्त्यश्वप्रमुखा सेना चकम्पे च पदे पदे ।। १५ ।। भयभ्रान्तस्ततो भर्ता भुवः सचिवमब्रवीत् । किमतनगरे जातं कल्पान्तसमयोपमम् ॥ १५१ ॥
KXXXXXXXXXXXXXXXXXXXXXXXX
॥७२॥