SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी तृतीय प्रस्तावः ॥६ ॥ XXXX******************* स्वामिन् ! कृशतमं कस्माज्जायमानं दिने दिने । जीर्णपर्णोपमं तेजो वपुर्बिभ्रतवेक्ष्यते ॥८६॥ तेन त्वां बाधते कश्चिद्वयाधिराधिरथोत्कटः । किमस्ति भोजनाजीणं ? किं बुभुक्षा न विद्यते १ ॥७॥ भुवो विभुरथोवाच सचिवं शुचिचेतसम् । न बाधां विदधात्यङ्ग रोगः कोऽपि ममाधुना ॥ ८८ ॥ परं यत्कारणं मन्त्रिन् ! कृशत्वस्यापि मे हृदि । लज्जान्तरायमाधत्ते तस्य जिह्वानखेलने ॥ ८ ॥ इति मन्त्री नृपं स्माह शरीरस्य प्रयोजने । विधीयमानं मन्दाक्षं राजन्नौचित्यमश्चति ॥१०॥ साधारणो वपुर्धर्मः प्रायः सर्वेषु देहिषु । तेन का क्रियते लज्जा तत्स्वरूपनिरूपणे ॥ १॥ देहाभावे न धर्मः स्याद्धर्माभावे न सद्गतिः । न सद्गति विना देही सर्वाङ्गसुखमश्रुते ॥ १२ ॥ श्रुत्वैतन्नृपतिः प्राह यद्येवं तन्निशम्यताम् । बह्वाहारादपि प्रायः क्षुधा मे नोपशाम्यति ॥ ३॥ यथा तथाऽपि भोज्येन गमयन्ति बहून्यपि । दिनानि नैव याचन्ते मानिनः खलु देहिनः ॥१४॥ ततश्च भोजने शक्तिमतृप्तिं च महीपतेः । विज्ञाय सचिवो दध्यौ विस्मयाविष्टमानसः॥१५॥ विद्यौषधाञ्जनैः सिद्धः कश्चिदुमुखशेखरः । भुञ्जानो भूभुजा साधं भाव्यतेऽदृश्यदेहभृत् ॥ ६६ ॥ येन केनाप्युपायेन ज्ञातव्योऽयं मयाऽधुना । आपत्स्वालोक्यते राज्ञा बलं मन्त्रिण एव यत् ॥ १७ ॥ आपन्मग्नं महीनाथं वेगादुत्तारयन्ति ये । त एव मन्त्रिणः श्लाघ्याः कल्पकोपमबुद्धयः ॥ १८ ॥ विपन्मग्नं तु राजानं निजं वाञ्छन्ति मन्त्रिणः । अधमा आत्मवृत्त्यर्थमुत्तमास्तु सुखासितम् ॥ ६ ॥ EXXXXXXXXXXXXXXXXXXXXXXXXX ॥६॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy