________________
सम्यक्त्व
कौमुदी
॥६७॥
*******
**********
याचकेभ्यो वितीर्यास्य द्यूतप्राप्तं धनं महत् । त्वरितं क्रममाणस्य भोजनार्थ गृहं प्रति ॥ ७४ ॥ भूमिभृद्भवनाभ्यासे सर्वाक्षाकृष्टिकार्मणम् । आगाद्रसवतीगन्धः सुगन्धिद्रव्यदर्पहृत् ॥ ७५ ॥ युग्मम् ॥ रोमाञ्चकञ्चुकाकीर्णगात्रः पात्रं स पाप्मनाम् । तद्गन्धाद्द्भार्घ्यमापन्नो दध्यौ बुद्धयौषधीनिधिः ॥ ७६ ॥ अहो ! परिमलः कोऽपि देवानामपि दुर्लभः । रसवत्या नरेन्द्रस्य पद्मिन्या इव योषितः ॥ ७७ ॥ धन्यास्त एव संसारे प्रष्ठाः पुण्यवतां तथा । एवंविधं सदा भोज्यं भुञ्जते ये गृहाश्रमे ॥ ७८ ॥ येsपि गृहमेधित्वे पुण्यहीनाः शरीरिणः । भोजनावसरे दीनामवस्थां विभ्रतेऽधिकाम् ॥ ७६ यतः - कुग्रामवासः कुनरेन्द्रसेवा कुभोजनं क्रोधमुखो व भार्या ।
कन्याबहुत्वं च दरिद्रता च षड् जीवलोके नरका भवन्ति ॥ १ ॥ तदेनां परमानन्दास्वादसोदरसौरभाम् । कस्मादहं न भुज्जेऽद्य पुण्यप्राप्तां रमामिव ॥ ८० ॥ आमहीनाथमारङ्क ं सर्वः कोऽपि शरीरभाग् । मिष्टान्न भोजनस्यार्थे यतते रसनावशः ॥ ८१ ॥
अमन्यमानः कष्टानि श्रोत्रियो धनवानपि । भुक्तिलाभाय मन्येत न दूरं दशयोजनीम् ॥ ८२ ॥ अदृश्यं रूपमाधाय विमृश्येति स दुष्टधीः । सिद्धाञ्जनप्रयोगात्तां बुभुजे भूभुजा समम् ॥ ८३ ॥ एवं तु जेमतस्तस्य प्रच्छन्नं नृपभाजने । भोज्यास्वादनलुब्धस्य दिनानि कतिचिद्ययुः ॥ ८४ ॥ भुञ्जानं सर्वशक्त्याऽपि राजानं वीक्ष्य दुर्बलम् । दिनेन्दुमिव विच्छायं मन्त्री स्माह रहस्यदः ॥ ८५ ॥
****************
तृतीय
प्रस्तावः
॥६७॥