SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी तृतीय प्रस्ताव: XXXXXXXXXXXXXXXXXXXXXXXXX ततोऽञ्जनप्रयोगेण नीत्वा रूपमदृश्यताम् । पश्यन्तौ विविधाश्चर्य शृण्वन्तौ बहुधा गिरः ॥ ६ ॥ चतुष्पथादिमागेषु प्रपादेवकुलादिषु । मध्ये पुरं निशायां तो भ्रमतुनृ पमन्त्रिणौ ॥ १०॥ युग्मम् ।। आलुलोकेऽथ भूपालश्छायां कस्यापि देहिनः । निरीक्षितं प्रयत्नेन न रूपं कुत्रचित्पुनः॥११॥ ततोऽसौ सचिवं स्माह किमिदं दृश्यते भुवि । पिण्डीभूतमिवैकत्र चलाचलतमं तमः ॥ १२॥ उवाच सचिवः स्वामिन्नेष लोहखुराभिधः । सिद्धाञ्जनकलाशाली प्रसिद्धश्चौरकर्मणा ॥ १३ ॥ कैतवालीगृहं रात्रावदृश्यीकृतविग्रहः । मुष्णाति न्यायनिष्णानां वेश्मानि धनशालिनाम् ॥ १४ ।। युग्मम् ॥ न कोऽप्यस्य प्रतीकारं कर्हिचित् कतु मीश्वरः । नानारूपपरावर्तविद्यागर्वितचेतसः ॥ १५॥ अभ्यधान्मगधाधीशः कस्य वेश्मनि यात्ययम् । तत्स्वरूपं परिज्ञातुममुना सह गम्यते ॥ १६ ॥ इन्युदीर्य क्षमास्वामी समन्त्री तमनुव्रजन् । बभ्राम नगरे तत्र विचित्राश्चर्यसस्पृहः ॥ १७ ॥ अथ व्रजन्नसौ चौरः क रकावधिःक्रमात् । श्रेष्ठिनः सदने प्रापदहद्दासाभिधाभृतः ॥ १८॥ अत्रान्तरे नरेन्द्राभः समृद्ध्या श्रेष्टिकुञ्जरः । निर्मिताष्टोपवासीः स्वाः प्रेयसीरित्यभाषत ॥ १६ ।। अद्योद्याने स्त्रियः सर्वाः सालङ्काराः स्फुरन्मुदः । गताः सन्ति नृपादेशात्कौमुद्युत्सवहेतुना ॥ २० ॥ श्रीमच्छ्रेणिकराजेन्द्र विज्ञप्य विनयादिने । जिनस्नात्रोत्सवाद्यर्थ भवन्त्यः स्थापिता गृहे ॥ २१ ॥ लौकिकक्षणकार्याय सोत्कण्ठं यदि वो मनः । सांप्रतं तु भवन्त्योऽपि वजन्तु विपिने तदा ॥ २२ ॥ KXXXXXXXXXXXXXXXXXXXXXXXXXX ॥ ६२॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy