________________
सम्यक्त्वकौमुदी
द्वितीय
प्रस्ताव
५८॥
KXXXXXXXXXXXXXXXXXXX****
जिनचन्द्रगुरोः पावें प्रियाभ्यां परिवारितः । सर्वसौख्यसखीं दीक्षामाहती स उपाददे ॥ ४७५ ॥ युग्मम् ॥ तपस्यां पालयन् पञ्चमहाव्रतधुरंधरः। गुप्तित्रयपवित्रात्मा समितिप्रयतोऽनिशम् ॥ ४७६ ॥ आत्मवत् षनिकायांश्च रक्षन् शिक्षाविचक्षणः। द्विचत्वारिंशता दोषैराहारं शुद्धमाश्रयन् ॥ ४७७॥ त्रिदण्डविरतः सम्यक् कषायांश्चतुरो जयन् । नवगुप्तिमयं शीलं शीलयन् शशिनिर्मलम् ॥ ४७८ ॥ साम्यामृतसरोमग्नः परीषहांश्च सासहिः । स मुनिः केवलज्ञानं प्राप्य प्राप्तः परं पदम् ॥ ४७९ ॥ चतुर्भिः कलापकम् ॥ सार्थनाथकथामेवं शृण्वतो मे महीपते ! । अनेहा गतवान् भूयान् रसावेशवशात्मनः ।। ४८०॥ एवं संसूचिताकूतः सप्तमे दिवसे तु सः। प्रकाश्य पुरलोकाय वृत्तान्तं स्वगृहं ययौ ॥ ४८१॥ गमयित्वा पहुं कालं विषयादिविचारतः । राजा निजालयं प्रापत संवेगं मध्यमाङ्गिवत् ॥ ४८२ ॥
॥ इति सप्तमदिनकथा । अथाष्टमे दिने राजा ज्वलत्क्रोधाग्निनाधिकम् । देवपूजादिकं प्रातःकृत्यं कृत्वा यथोचितम् ॥ ४८३ ॥ अनेकराजसामन्तामात्यश्रेष्ठिपुरस्कृतः । सिंहासनमलचक्र चक्रपाणिरिवोद्धतः॥४८४॥ यमदण्डं समाहूय विधूय नयपद्धतिम् । सोऽध्यक्षं पुरलोकानामुवाचेति मदोत्कटः ॥ ४८५ ॥ अरे दुष्ट ! दुराचार ! पुरश्रीपश्यतोहरः । पापपूरस्त्वया चौरः क्वाऽपि दृग्गोचरीकृतः॥४८६ ॥ दुर्गपालस्ततोऽवादीददीनवदनद्युतिः । नैव स्वामिन् ! मया दृष्टः स्पष्टं निष्टङ्कितोऽपि सः॥४८७॥
XXXXXXXXXXXXXXXXXXXXXXXX