SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ।। ५७ ।। ****** अन्यदा व्यवसायार्थं दूरदेशान्तरं गमी । नानाक्रपाणक श्रेणि सार्थवाहः समाददौ ।। ४६५ ॥ आगच्छन्मन्दिरे सायं वैकालिक चिकीर्षया । एकाक्येवोत्सुको बाढं यामिनीपातभीतितः ॥ ४६६ ॥ अशोकवनिकामध्ये वृक्षस्कन्धोपरि स्थिताम् । स्वमातुः सव्यलोकिष्ट शाटिकां स्फटिकोज्ज्वलाम् ||४६७॥ युग्मम् || किमियं विस्मृता मात्र केनाहृताऽथ वा । इति तर्काकुलो यावत् पश्यति स्म सतां रयात् ॥ ४६८ ॥ तावदैक्षिष्ट वृद्धेन पुंसा केनापि संगताम् । रागोद्रेकवतीं व्रीडामुक्तां च जननीं निजाम् ॥ ४६६ ॥ ततोऽसौ चिन्तयामास निवासः पुण्यसंपदाम् । अहो ! कन्दर्पदेवस्य शासनं दुरतिक्रमम् ॥ ४७० ॥ देषा यौवनातीता जराक्रान्ता तपस्विनी । विषयैर्विह्वलीभूता भूताविष्टेव दृश्यते ॥ ४७१ ।। आरङ्कमा महीनाथं सर्वः कोऽपि शरीरभाग् । विकलीभावमाधत्ते स्मरग्रहविडम्बितः || ४७२ ।। यतःकिमु कुवलयनेत्राः सन्ति नो नाकनार्यस्त्रिदशपतिरहिल्यां तापसीं यत्सिषेवे । हृदयतृणकुटीरे दीप्यमाने स्मराग्नावुचित मनुचितं वा वेत्ति कः पण्डितोऽपि ॥ १ ॥ सव्वगहाणं भवो महागहो सव्वदोसपायड्डी । कामग्गहो दुरप्पा जेणभिभूयं जगं सव्वं ॥२॥ यत्र दुराचारा गृहाधारतया मता । जरत्यपि निरीश्येत वधूनां तत्र का गतिः १ ॥ ४७३ ॥ यतः - "मूलविणा वल्ली जं. जाणह तं करिज सुण्हाओ । अंबाए पंगुरणं दिट्ठ एरंडमूलंमि ॥ १ ॥" इति विज्ञाय सार्थेशः स्फुरद्वराग्यरङ्गवान् । पात्रत्राः संपदः सर्वाः कृत्वा न्यायाजिताः स्वयम् ||४७४ || ***** ******** द्वितीय प्रस्तावः ॥ ५७ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy