________________
सम्यक्त्वकौमुदी
द्वितीय प्रस्ताव:
॥५६॥
XXXXXXXXXXXXXXXXXXXXXXXXX
षट्त्रिंशता गुणैरिद्वो गुरुगुरुगुणैरिव । क्षमाभृद्भवनं प्राप्य स्वस्त्रीगणमदीदिपत् ॥ ४५७ ॥
॥ इति षष्ठदिनकथा॥ सप्तमेऽपि दिने पृष्टो भूनाथेन तथैव सः । विदग्धो वदति स्मैवं कथा पृथुरसप्रपाम् ॥ ४५८ ॥ अवन्तीदेशमध्यश्रीमेखलासीद्गलत्खला । उज्जयिनीपुरी पुण्यसंपदा जयिनी दिवः ॥ ४५६ ।। सार्थवाहः स्फुरत्कीर्तिप्रवाहः संपदा पदम् । यशोभद्रोऽभवत्तत्र पवित्रः पुण्यकर्मभिः ॥ ४६० ॥ सम्यग्दर्शनपूतात्मा सप्तक्षेत्रधनव्ययी। सदा स्वदारसन्तोषी यो जज्ञे जगदुत्तमः ॥ ४६१ ॥ अभूतां दयिते तस्य यशोदा च यशोमती । सती मल्लिके पुण्यलावण्यरसदीपिके ॥ ४६२ ॥ वृद्धा तस्याभवन्माता पालिका च गृहस्थिते। धनश्रीनिकृतेः सम धर्मतत्त्वपराङमुखी ॥ ४६३ ।। कुर्वती व्यवहारेण देवपूजादिकाः क्रियाः । शब्दादिकगुणग्रामे विधवाऽपि हि सस्पृहा ॥ ४६४ ॥ यतःपट्टकूलानी ताम्बूलं नाटकप्रेक्षणानि च । शृङ्गाररसगीतानि दुग्धदध्यादिभोजनम् ॥१॥ कपुरदेवपुष्पाद्यास्वादनं वरदर्शनम् । सिन्दूरकज्जलालक्तकुङ्कुमादिविभूषणम् ॥ २॥ सीमन्तकरणं द्यताम्भ:क्रीडा नमभाषणम् । स्फारालङ्कारनिर्माणं पुष्पोत्तंसादिविक्रियम् ॥३॥ एकाकित्वभ्रमणं परगृहगमनं रहो नरैमिलनम् । गेहद्वारे रमणं शयनं पल्यशय्यादौ ॥४॥ एतानि हि न कल्पन्ते विधवायाः कुलस्त्रियः । यौवनोन्मादहेतूनि कारणेन विना कचित् ॥ ५॥
KXXXXXXXXXXXXXXXXXXXXXXXX