SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुद द्वितीय प्रस्ताव ॥ ५५ ॥ XXXXXXXXXXXXXXXXXXXXXXXX उपद्रवन्तः सोद्रेकाः सर्वतः काननश्रियम् । न भयं वनपालानामानयन्ति मनागपि ॥ ४४५॥ विच्छायं काननं दृष्ट्वा कपीनां दुष्टचेष्टितैः। खिन्ना निवेदयामासुभूपालं वनपालकाः ॥ ४४६ ॥ श्रुत्वा तत्पृथिवीपालः कालवत्कुपिताशयः । तस्य रक्षाकृते त्रैषीत्स्व क्रीडावानरव्रजम् ॥ ४४७॥ समशीलैः सजातीयः कपिभिस्तैश्चिरादपि । मिलिताः कलितानन्दा कुर्वन्तस्तुमुलं भृशम् ४४८॥ तथैव ते च चेष्टन्ते पीत्वा ताडीयमासवम् । भूपोपकारमस्माषु : कृतघ्ना इव ते पुनः ॥ ४४९ ॥ नृपप्रासादपात्राणां तेषामन्यायकारिणाम् । वनौकसां न कोऽपीष्टे दण्डं कर्तुं मनागपि ॥ ४५० ॥ राजा वा राजमान्यो वा यदन्यायपरो भवेत् । तदा सामान्यलोकेन निषेधुं शक्यते कथम् ? ॥ ४५१ ॥ एतद्दृग्गोचरीकृत्य कपीना चेष्टितं तदा । गाथामेतामभाषिष्ट कश्चिदुद्यानपालकः ।। ४५२ ॥ आरामरक्खया मक्कडा सुरा रक्खया सुंडा । अजरक्खया वयाओ मूलविणहूं तु तं कज्जं ॥४५३॥ निर्विवेकमना भूमान् हितं यो वेत्ति न स्वयम् । किं करोति सुधीस्तत्र परस्तचोपदेशकः१४५४ ॥ यतःएकं हि चक्षरमलं सहजो विवेकस्तद्वद्भिरेव सहसंवसतिर्दितीयम । एतदद्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने ननु कोऽपराधः ॥१॥ व वनं फलववृक्षं रक्षणं वानरैः क्व च । निर्विचारं वदन राजा कुबुद्धिः केन वायते ॥ ४५५ ॥ इत्थं कथानकव्याजाद्यमदण्डोऽपि भूभुजः। संस्थाप्य परमोषित्वं जगाम स्वगृहं प्रति ॥ ४५६ ॥ ॥५५॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy