________________
सम्यक्त्वकौमुदी
द्वितीय प्रस्ताव
रज्ज्या दिशः प्रवितता सलिलं विषेण पाशैर्मही हुतभुजा ज्वलिता बनान्ताः।
व्याधाः पदान्यनुसरन्ति गृहीतचापाः कं देशमाश्रयति डिम्भयुता कुरङ्गी १ ॥४०१॥ कोधनः क रदृष्टिश्च यत्र राजा भवेत्स्वयम् । सेवकः सह लोकानां तत्र पीडा पदे पदे॥४०२॥ इतीरितकथाकूतमजानानं जनाधिपम् । प्रणिपत्य पुराध्यक्षः प्राप्तवानिजमन्दिरम् ॥ ४०३ ॥ राजा राजसभातीतः करणस्थितिमुक स्वयम् । आत्मेव परमानन्दं लेभेऽन्तःपुरमागतः ॥ ४०४ ॥
॥ इति चतुर्थदिनकथा ॥ पञ्चमेऽपि दिने राज्ञा व्याहृतोऽथ तथैव सः । कथामेवं नमत्कायः सच्छायवदनोऽवदत् ॥ ४०५॥ गौडदेशावनीभालतिलके पाडलीपुरे । वस्तुपालः प्रजापालः कल्पसालोऽभवद्भुवि ॥ ४०६ ॥ प्रार्थनावर्जितं दानं दृष्टा यस्यार्थिनां सदा । मात्राधिकं मरु जग्मुर्तीणा इव सुरद्रमाः॥ ४०७ ॥ भारतीभूषणस्तस्य भारती हृदि भूषणम् । विद्वज्जनशिरोरत्नं मन्त्र्यभूमिविश्रुतः ॥ ४०८ ॥ प्रज्ञानवनवोल्लेखान मनीषी क्षितिभृत्सदा । कारं कारं कवित्वानि महाथ न्द्रिवत् ॥ ४०॥ अर्थापयति विद्वद्भिर्नानादेशसमागतः। मानाधिकः प्रदानश्च प्रीतः प्रीणाति तानलम् ॥ ४१०॥ युग्मम् ॥ ततोऽसौ नृपतिजज्ञे सर्वत्र ख्यातिभाजनम् । सभाजितोऽभितो नानापण्डितै विश्वमण्डनैः ॥ ४११॥ हीनोऽपि प्रौढिमाप्नोति किं पुनः पृथिवीपतिः १ । तादृग्विद्यारमादारैः क्षणादेव त्रिभिर्गुणैः ॥ ४१२ ॥