________________
सम्यक्त्वकौमुदी
द्वितीय प्रस्ताव
॥५०॥
ततश्च रमते तेन सर्वतोऽप्यस्खलद्गतिः । कुर्वन् कौतूहलाल्लीला भूपभूर्भू पवेश्मनि ॥ ३८७ ॥ मृगेण रममाणं तं सलील बहुकेलिभिः । विलोक्य तनया जहुरन्येऽपि मृगकाक्षिणः ॥ ३८८॥ कलावानपि यं भेजे क्रीडार्थमिव चन्द्रमाः। यं च दधे निजाङ्कन श्रीशान्तिर्भगवानपि ॥ ३८६ ॥ यस्तु लीलावतीनेत्राम्भोजसौभाग्यमाप्तवान् । सारङ्गः स कुरङ्गोऽपि कं न कुर्यात् सरङ्गकम् ? ॥ ३६० ॥ ततः पृथ्वीपतिः प्रोचे मन्युना तैरुदश्रुभिः । अस्मभ्यं देहि हे तात ! सारङ्गान् रङ्गदायिनः ॥ ३६१॥ भूभृताऽपि समाहूय व्याधाः सर्वेऽप्युदीरिताः । कुत्रचित्कानने सन्ति नानारूपा मृगा इमे ॥ ३१२॥ केनचित कथितं तेषु नाथ ! जीर्णाह्वये वने । सन्ति सारङ्गस्थानि पृथूनि विविधानि च ।। ३६३ ॥ व्याधवेषं ततः कृत्वा तदाकण्ये स्वयं नृपः । जगाम कानने तत्र मृगश्रेणिजिघृक्षया ॥ ३६४॥ तदनं विषमं वीक्ष्य हरिणग्रहणेषिणा । एवं विरचिता तेन बुद्धिधर्मविरोधिनी ॥३६५ ॥ चतुदिशि तटाकानां पालीः प्रस्फोट्य भूभृता । व्यधीयत तदुद्यानमभितः पयसा प्लुतम् ॥ ३६६ ॥ उद्यानं परितो गर्ताखननं निर्मितं तथा। वतिश्च जीर्णपत्राद्यैस्तत्रावालि दुरात्मभिः॥ ३६७॥ सर्वत्र मण्डिताः पाशा जीवाशाध्वंसिनस्तथा । धर्मवाधाकृतो व्याधाः स्थापिता विविधायुधाः॥३॥८॥ एवं कृत्वा नरेन्द्रेण धृत्वाऽनेकमृगाभकाः । अर्पिता निजपुत्राणां मोहः पापपदं यतः॥ ३६६ ॥ एवं विलोक्य केनापि पण्डितेन विवेकिना । जनानां प्रतिबोधाय तदानीं पठितं यथा ॥ ४०॥
EXXXXXXXXXXXXXXXXXXXXXXXXX
॥५०॥