________________
सम्यक्त्वकौमुदी
द्वितीय प्रस्ताव
॥४४॥
KKARRAXXXXXXXXXXXXXXXXXXXX
वितीर्य सूनवे राज्यं क्रमेणाक्रान्तशत्रवे । स चारित्रधुरं भेजे त्रिदशैरपि दुर्वहाम् ॥ ३७५ ॥ आराध्य संयमं सप्तदशधा भूपतिस्ततः । वैमानिकसुरो जज्ञे कल्पे माहेन्द्रनामनि ॥ ३७६ ॥ एवं संसूचिताकूतविबोधविमुखं नृपम् । नमस्कृत्यागमद्धाम पुरारक्षमहत्तरः ॥ ३७७ ॥ राजाऽपि रचितानेकराजकार्यपरंपरः । अन्तःपुरपदं प्राप्य लेमे योगीव संमदम् ॥ ३७८ ॥
॥ इति तृतीयदिनकथा ॥ पुनश्चतुर्थेऽपि दिने राज्ञा पृष्टस्तथैव सः । उपाख्यानमिदं दक्षो व्याचख्यौ रचिताञ्जलिः ॥ ३७६ ॥ एकस्मिन् कानने जीणे संकीणे विटपवजैः। सरोभिर्वारिभिः पूर्णैः परितः परिवेष्टिते ॥ ३८० ॥ विदम्भा बहडिम्भाऽस्ति हरिणी हरिणान्विता । स्वैरं स्वादतणास्वादपयःपानप्रमोदिनी ॥ ३८१ ॥ सदाटव्यामटन्ती सा सयथा मृगगेहिनी । स्वैरं सुष्वाप चिक्रीड स्वरं प्राणप्रियाऽन्विता ॥३२॥ इतः कस्मिंस्तदासन्ने नगरे क्षितिमण्डने । अन्वर्थनामवान् भूमानभवत् शत्रुमर्दनः ॥ ३८३ ॥ सुबाहुप्रमुखास्तस्य तनया विनयान्विताः। भूयांसो वल्लभाः सन्ति नानाराज्ञीतनूद्भवाः॥ ३८४ ॥ अन्यदा केनचित्सूनोरेकस्याऽपि मृगामकः । आदाय काननात्तस्माद्विनोदायोदितद्यतिः॥ ३८५॥ अलङ्कारैरलंचक्रे रनगाङ्ग यनिर्मितैः । ग्रीवाशृङ्गाङ्ग्रिभागेषु राजसमृगशावकम् ॥ ३८६ ॥
XXXXXXXXXXXXXXXXXXXXXXXX