________________
सम्यक्त्व
कौमुदी
॥ ४५ ॥
*********
एवं निशम्य वसुधाधिपतिः प्रजाया वाक्यान्यकार्य करण कपरायणायाः । सत्कमकर्मठमतिः सुचिरं चकार चित्तं विचारचतुरं कृपयावगाढः || ३२४ ॥ आरोग्यमिन्द्रियबलं पटुता शरीरे सौभाग्यमायुरतुलं सकलाधिपत्यम् । संगीयते निखिलजीवकृपासु पर्ववल्ल्याः फलं जिनवरैर्जगदेकनाथैः ॥ ३२५ ॥ लोकस्तथाऽपि कुगुरूदितमोहितात्मा सम्यग् जिनेन्द्रवचनेष्वनिविष्टचेताः । निन्द्यामवद्यवसतिं वितनोति हिंसां चित्तं महातिजननीमपि मङ्गलार्थम् ॥ ३२६ ॥ एवं विचिन्तयन् यावत् स्थितो मौनेन भूपतिः । अनिषिद्धं भवेन्नूनं प्रपन्नमिति बुद्धितः ॥ ३२७ ॥ ते द्रव्योद्ग्रहणं चक्र ः तावत्कार्यं चिकीर्षवः । प्रायेण यतते प्राणी सर्वः पापाय कर्मणे ।। ३२८ ॥ तेन द्रव्येण निर्माय महान्तं हेमपूरुषम् । सर्वाङ्गसुन्दराकारं नानाऽलङ्कारभारिणम् ॥ ३२६ ॥ शकटारूढमाधाय भ्रमन्तो निखिले पुरे । उद्घोषणां तदाऽस्नाक्षुस्ते जना वृजिनावृताः ॥ ३३० ॥ दीयते धनलक्षेण समं हेममयः पुमान् । अयं तस्मै नरेन्द्रेण दत्ते यस्तनयं निजम् ॥ ३३१ ॥ अथास्ति नगरे सर्वदरिद्राणां निदर्शनम् । भूदेवो वरदेवाख्यो निर्दयो मूर्खशेखरः ॥ ३३२ ॥ रुद्रदत्ता प्रिया तस्य रौद्राचारपरायणा । तनया विनयाधाराः सप्त सन्ति तयोः पुनः ॥ ३३३ ॥ भूदेवेनाथ जगदे निशम्योद्घोषणां तदा । लोभान्धचेतसा तेन रुद्रदत्ता स्वगेहिनी ॥ ३३४ ॥
********
*************
द्वितीय प्रस्तावः
॥ ४५ ॥