________________
सम्यक्त्वकौमुदी
द्वितीय प्रस्तावः
४१॥
kkkRXXXXXXXXXXXXXXXXXXX
आयातमेव जानीहि तत्र मां दिवसोदये । इदं निवेदयामास प्रत्यर्थिनृपतेनृपः ॥ २७६ ।। युग्मम् । रजन्यामेव राजानौ निर्माय रणकर्मणे । सामग्रीमुत्सुकस्वान्तौ तौ वरीतुं जयश्रियम् ॥ २७७ ॥ प्रातः प्रौढद्विपारूढाविन्द्रोपेन्द्राविवोत्कटौ । चलच्चामररोचिष्णू लुलत्कुण्डलमण्डितौ ॥ २७८ ।। नव्यदिव्यातपत्राभ्यां वारिताहर्षतिद्युती । षट्त्रिंशतायुधैरिदै स्तन्वानौ लीलया श्रमम् ॥ २७६ ।। अहं पूर्विकया दानं ददानौ मार्गणबजे । शस्त्राधिष्ठायिनीदेवीः स्मरन्तौ मानसे निजे ॥ २८०॥ सुवर्णवर्मणोर्दीप्त्या दीप्यमानतनुश्रियौ । कोपाटोपोत्कटाकारौ चतुरङ्गचमूवृतौ ॥ २८१॥ अकाष्टी प्रबलं युद्धं क्षुभिताखिलभूतलम् । प्रधानपुरुषश्रेणिसंहारप्रलयोपमम् ॥ २८२ ॥ षभिः कुलकम् ॥ तमस्विन्येव तन्वन्त्या तमांसि द्विषतां बलम् । अथ विह्वलता नीत्वा मोहिन्या विद्ययाऽखिलम् ॥ २८३॥ क्रौञ्चबद्धं तमावद्धय गजेन्द्राच्चरटोत्कटम् । अपातयद्रणक्षोण्या सुधमक्षोणिपालकः ॥ २८४ ॥ युग्मम् ॥ देशाधिष्ठायिका देवी हृष्टा दुष्टानुशासनात् । तदानीं नृपतेमौलौ ववर्ष कुसुमोत्करम् ॥ २५ ॥ सैनिकैर्विदधे प्रीतैस्तदा जयजयारवः । विश्वं साराविणं चक्र जयदुन्दुभयस्तथा ॥ २८६ ॥ सचिवः शिवदेवोऽथ महाबलनृपाङ्गजम् । बलदेवं पुरस्कृत्य नानाप्राभृतसंभृतम् ॥ २८७ ॥ विनयाद्वामनी वृत्तिं दर्शयन् भूपतेः पदौ । आगत्य भृतलन्यस्तमस्तकः प्रणिपत्य च ॥ २८८॥ संतोष्य चाटुभिर्वाक्यैः स्वं स्वामिनममोचयत् । अमात्यस्यैव हि बलं यदापदि महीभुजाम् ॥२८६॥ त्रिभिर्विशेषकम् ॥
॥४१॥