________________
सम्यक्त्व
द्वितीय
कौमुदी
प्रस्ताव:
॥४०॥
न यावत्संमुखं यामि दामिताखिलशात्रवः । आलस्यनिद्रया मुक्तश्चतुरङ्गबलोल्वणः ॥ २६४ ॥ यतःतावदगर्जन्ति मातङ्गा बने मदभरालसाः । कोपस्फुरितलाङ्कलो यावन्नायाति केसरी ॥१॥ सन्तोष्याभीष्टदानेन ततस्तश्विरपूरुषान् । सेनान्यं रणसामग्रय दिशन् दध्यो हृदि स्वयम् ॥ २६५ ।। राजाऽपि यो निजे देशे जनबाधामुपेक्षते । स मृत्वा याति पापात्मा धीवरेभ्योऽधमा गतिम् ॥ २६६ ॥ यस्मिन् जीवति सीमानमाक्रमन्ति द्विषो निजम् । स कथं गणयेद्भूमानात्मानं शस्त्रपाणिषु ॥ २६७ ॥ इदं तपो जपोऽप्येष व्रतमेतत्परं स्मृतम् । उपद्रवात्प्रजानां यद्रक्षणं यत्नतः प्रभोः ॥ २६८ ॥
एवं विचार्य चतुरङ्गबलैबलिष्ठः कृत्वा जिनेश्वरपदार्चनमष्टधा सः ।
सम्मान्य सद्गुरुमुखानगरीजनं च वव्राज वैरिविजयाय जयन्ततेजाः ॥ २६६ ॥ बजतो जययात्रायै स्वर्नदीवारिपूरवत् । अनीकं ववृधे तस्य वाहिनीभिः पदे पदे ।। २७० ॥ सेनान्याज्ञाममन्वाना जयश्रीलम्पटा भटाः । पूर्व वर्मनि गच्छन्तो गुरूनप्यतिचक्रमुः ॥ २७१ ॥ नालिकेरीपयः केचित् पपुः पीयूषसन्निभम् । वपुस्तापोपशान्त्यर्थं मृबीकानां परे रसम् ॥ २७२ ॥ ताडद्रुमद्रवं केचिदेहोन्मादैककारणम् । तत्रान्ये सुलभं मार्गे शीधु खजूरिकाभवम् ॥ २७३ ।। युग्मम् ॥ क्रमेण निजदेशस्य सीमानं प्राप्य भूपतिः । सेनान्या विश्रमाद्यर्थ स्कन्धावारमकारयत् ॥ २७४ ॥ यद्यस्ति सुभटंमानी भवान् दशयिता तदा । रणाङ्गणं समागत्य सद्यःप्रातर्निजाननम् ॥ २७५ ॥
KXXXXXXXXXXXXXXXXXXXXXXXX
॥४०॥