SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी द्वितीय प्रस्ताव ॥३८॥ सामग्री प्रगुणीकृत्य मृदानयनहेतवे । एकदा तु मृदः खानि तामेव गतवानसौ ॥ २३७॥ जननी सर्वसौख्यानां तां खानि जननीमिव । माननीयामयं यावत् खनति स्म कुशादिभिः ॥ २३८ ॥ मयैवैतावतीं वृद्धि गमितोऽपि खनत्यसौ । मां कृतघ्न इवाद्यापि दुरधीरिति हेतुना ।। २३६ ॥ दुस्तटी विकटाकाराऽपतत्तस्योपरिद्रुतम् । स्वामिद्रोही कृतघ्नश्च किं कुत्रापि सुखी भवेत् ? ॥२४०॥ कटी भग्ना झटित्येव तथा तस्य यथा भवेत् । यष्टिं विनाऽयमुत्थातुं पटीयानपि न प्रभुः ॥ २४१ ॥ ततः कुम्भकृता तेन पतितेन महापदि । साक्षिकं सर्वलोकानां गार्थका पठिता यथा ॥ २४२॥ जेण भिक्खं बलिं देमि जेण पोसेमि अप्पयं । तेण मे कडिया भग्गा जायं सरणओ भयं ॥२४॥ अभिप्रायः पुनस्तेन स्वस्यैवं सूचितोऽपि हि । भूभृताऽसूययाऽऽक्रान्तचेतसा नावधारितः ।। २४४॥ एवं सभाजनं सर्व विधाय रसभाजनम् । स प्रणम्य महीनाथं जगाम निजधामनि ॥ २४५ ॥ राजाऽपि राजकार्याणि विचिन्त्य सचिवादिभिः। आस्थानी क्षणमास्थाय धवलागारमाश्रयत् ॥ २४६ ॥ ॥इति द्वितीयदिनकथा ॥ तृतीयेऽथ दिने राज्ञा तथैवास्थानमीयुषा । पृष्टोऽसौ द्विष्टचित्तेन वदति स्म कथा यथा ॥ २४७॥ इहव भरतक्षेत्रे भूवधृतिलकोपमः । देशः पश्चालनामास्ति समस्तस्वस्तिपूरितः॥ २४८ ।। वरशक्तिपुरं तत्र स्वर्लोकव्यक्तिवर्णिका । अस्त्यानन्दपदं पुंसां भूलोकाम्भोजकर्णिका ॥ २४६ ॥ XXXXXXXXXXXXXXXXXXXXXXXXX ॥३८॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy