SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी द्वितीय प्रस्ताव: KXXXXXXXXXXXXXXXXXXXXXXXX महर्षिस्तं बभाषेऽथ कारुण्यक्षीरसागरः । भद्रेऽयं तव जिज्ञासा वदत्यासन्नसिद्धिताम् ॥ २१६ ॥ धर्मार्थ देहिनो ज्ञानकष्टानुष्ठानतत्पराः । अधर्ममेव कुर्वन्ति विचारजडबुद्धयः ॥ २१७ ॥ यतःधर्मार्थ क्लिश्यते लोको न च धर्म परीक्षते । कृष्णं नीलं सितं रक्तं कीदृशं धर्मलक्षणम् ॥ १ ॥ वेदप्रामाण्यं कस्यचित् कत वादः स्नाने धर्मेच्छा जातिवादावलेपः।। संतापारम्भः पापहानाय चेति प्रध्वस्तज्ञाने पञ्चलिङ्गानि जाडये ॥ २१८॥ वधो धर्मो जलं तीर्थ गौर्नमस्या गुरुगृही। अग्निर्देवो द्विकः पात्रं येषां तैः कोऽस्तु संस्तवः ॥ १२ ॥ अहिंसासंभवो धर्मः स हिंसातः कथं भवेत । न तोयजानि पद्मानि जायन्ते जातवेदसः॥२२० ॥ वेदमन्त्रैहु ता यज्ञे यदि स्वर्यान्ति जन्तवः । इष्टैरिष्टद्युभिः पित्रादिभिस्तक्रियतां क्रतुः ॥ २२१ ॥ नागानमन्ति निर्जीवान जीवतो घ्नन्ति निदयाः। पुण्यं दवाग्निदानेऽपि मन्यन्ते तत्र केचन ॥ २२२ ।। आसतां बालिशास्तत्र नानाशास्त्रविदामपि । शौण्डानामिव वीक्ष्यन्ते निर्विचाराः प्रवृत्तयः ॥ २२३ ।। पूज्यन्ते देववत्तत्रोदुम्बरोखलादयः । अग्रकूरप्रदानाय वायसस्यापि पात्रता ॥ २२४ ।। जायन्ते योषितां कुक्षाववशा ये पुनः पुनः । सुरेभ्य इष्यते मूखैः पदं तेभ्योऽपुनर्भवम् ॥ २२५॥ येषां परिग्रहो दारधनधान्यादिगोचरः । यतन्ते ते गुरूभूय भूयसां भवतारणे ॥ २२६ ॥ यतः XXXXXXXXXXXXXXXXXXXXXXXXKKK ॥३६॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy