________________
सम्यक्त्वकौमुदी
द्वितीय प्रस्ताव
॥३१॥
जानमपि ततः सर्व धूर्त्तवृत्तिं प्रवृत्तयन् । अकाषींनगराध्यक्षस्तस्करालोकनं पुरे ॥ १५३ ॥ अथाद्य दिवसे प्राप्य प्रातः पार्थिवसंसदम् । यमदण्डोऽनमद्यावत्तावदाह स्म भूमिभृत् ॥१५४॥ रे रे दुष्टमते ! दृष्टः क्रूरश्चौरस्त्वया क्वचित् । सकोपाय स भृपाय नत्वा विज्ञप्तवानिति ॥ १५५॥ सर्वत्रालोकितः स्वामिन् ! मया चौरः पुरादिषु । शुद्धधर्मप्रणेतेव परं दृष्टो न हि क्वचित ॥१५६ ॥ ततोऽब्रवीन्महीनेता तमेवं सेवकब्रुवम् । निरर्थकमियान् कालविलम्ब कुत्र तेऽजनि ॥ १५७ ॥ सोऽप्यवादीन्महादेव ! कथकेन कथा पथि । कथ्यमाना मयाऽश्रावि श्रवणानन्ददायिनी ॥१५८ ॥ एतावत्यलगद्वेला तेन मे विपुलाधिप ! । यतः कथारसप्रायो रसानामवधिः स्मृतः॥ १५ ॥ भूपः स्माह हसन् मृत्युर्यया स्वस्यैव विस्मृतः । तां कथां नियंथीभूय ममाग्रे कथयाधुना ॥ १६० ॥ आसाद्य स नृपादेशं सामाजिकबजप्रियाम् । प्रीतः प्रारब्धवानेवं कथा कथयितु यथा ॥ १६१ ॥ एकस्मिन् पृथिवीभागे गतोद्वेगेऽस्ति काननम् । वेश्मेव महतां सर्वसत्त्वानामुपकारकम् ॥ १६२ ॥ यस्मिन् विश्वजनाभीष्टसर्वतु फलसंपदा । कुर्वते स्वकुलीनत्वं कृतार्थ पृथिवीरुहाः॥१६३॥ नानाविहङ्गमग्रामा ग्रामाचारपरा इव । स्वैरमश्नन्ति सर्वत्र । पिबन्ति विलसन्ति च ।। १६४ ॥ तापसा वेतसाचारं विनीताकारधारिणः । मजन्तः पयसि प्रायो न त्यजन्ति कदाचन ॥ १६५ ॥ धर्मोपदेशपीयूषप्रपा तापतृषापहाम् । पालयन्त्यङ्गिवात्सल्यान्मुनयो विनयोज्ज्वलाः॥१६६॥ चतुभिः कलापकम् ॥
EXXXXXXXXXXXXXXXVEERXXXWS