SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी द्वितीय प्रस्ताव: ॥३०॥ KAXXXXXXXXXXXXXXXXXXXXXXXX राजा यत्र स्वयं चौरः सहायाः सचिवादयः । एतन्मया पुरः कस्य स्वरूपं तन्निरूप्यते ॥ १३॥ ततः कोलाहलं श्रुत्वा समग्रोऽपि महाजनः । आयासीत्तत्क्षणादेव नृदेवसदनाङ्गणे ॥१४॥ समग्रमपि वृत्तान्तं कथयामास पार्थिवः । तस्मै विनयनम्राय कोपाटोपारुणच्छविः ॥१४१॥ नृपादेशात्ततः खात्रस्थानमालोक्य विस्मितः । महाजनो नमस्कृत्य नृपमेवं व्यजिज्ञपत् ॥१४॥ दुर्गपालस्य भूपाल ! दीयतां सप्तवासरी । आसुरीभावमुत्सृज्य चौरालोकनहेतवे ॥१४३ ॥ समस्तवस्तुसंभारं चौरं च न प्रयच्छति । अयं महीपते ! सप्तदिनानन्तरमेव चेत् ॥ १४४ ॥ तदा दण्डस्त्वया कार्यः कार्याकाविचारतः । तदुक्तं महतः कष्टात् प्रतिपन्नं च भूभुजा ॥१४५॥ एवं विधाय सम्बन्धं प्रणिपत्य च भूपतिम् । पुरीजनः समं तेन जगाम निजधामनि ॥ १४६ ॥ इतश्च दुर्गपालोऽपि राजमन्त्रिसुतादिकम् । निःशेष खात्रवृत्तान्तं ज्ञापयामास युक्तितः ॥ १४७ ॥ तेऽप्यूचुर्मा भयं कार्षीः सत्पक्षस्थापका वयम् । युक्तमेव करिष्यामो भूभृतो भवतोऽथवा ॥ १४८॥ यतोऽत्र न कदाऽप्यासीत्तस्करव्यापृतिः पुरे । न्यायनिष्ठे गुणश्रेष्ठे त्वयि रक्षाविचक्षणे ॥ १४६ ॥ साम्प्रतं तव राज्ञो वा भेदेन समभूत् पुरे । कौशागारे नरेन्द्रस्य प्रचारश्चौरसंभवः ॥ १५ ॥ तेन सम्यग परिज्ञाय गुणदोषविचारणाम् । न्यायमार्ग भणिष्यामो भूभृतोऽपि पुरो वयम् ॥१५१॥ पीत्वा तद्वाक्यपीयुषमेषोऽभाषिष्ट तोषवान् । सर्व भवत्प्रसादेन मम भव्यं भविष्यति ॥ १५२॥ KXXXXXXXXXXXXXXXXXXXXXXXXX
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy