SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥ २८ ॥ ********* सृजन्नातोद्यनिर्घोषैः शब्दाद्वैतमयीर्दिशः । राजधानीमलश्चक्रे व्योमोल्लेखिध्वजाद्भुताम् ॥ ११७ ॥ युग्मम् ॥ ततः प्रभृति भूभर्तुरिति चिन्ता मनस्यभूत् । अहो ! सर्वपुरीलोकं स्वायत्तीकृतवानयम् ॥ ११८ ॥ तदसौ दुरभिप्रायी राज्यद्रोही च निश्चितम् । गुणाधिकाय भृत्याय प्रायो द्रुह्यन्ति यन्नृपाः ॥ ११६ ॥ अत एव उपायेन निर्ग्राह्यः केनचिन्मया । अन्यथा मम राज्यश्रीमूलनाशो भविष्यति ।। १२० ।। यतः - नियोगिहस्तापित राज्यभारास्तिष्ठन्ति ये स्वैरविहारसाराः । बिडालहस्तार्पितदुग्धपूराः स्वपन्ति ते मूढधियः क्षितीन्द्राः ॥ १ ॥ एवं strifer तस्थौ राजा तच्छललिप्सया । कस्याऽप्यग्रे न चाचख्यो तत्स्वरूपं कदाचन ॥ १२१ ॥ यतः - अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ १ ॥ इङ्गिताकार मेधावी पुराध्यक्षत्रजाग्रणीः । तज्ज्ञात्वा चिन्तयामास कदाचिन्मानसे निजे ॥ १२२ ॥ अहो ! आजन्मवर्याणि राजकार्याण्यहं व्यधाम् । तथाऽपि पृथिवीनाथो दुष्टत्वं नैव मुञ्चति ॥ १२३ ॥ यमवञ्जगतीजानियः कार्यशतैरपि । आवर्जितोऽपि सौजन्यं भजते नैव जातुचित् ॥ १२४ ॥ यतः - काके शौचं द्यतकारेषु सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः । क्लीवे धैर्यं मद्य तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥ १ ॥ कियत्येवं गते काले भूपालेन पुरोधसम् । सचिवं च समाहूय स्वाभिप्रायो निवेदितः ॥ १२५ ॥ *****: द्वितीय प्रस्तावः ॥ २८ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy