SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी द्वितीय प्रस्ताव: ॥ २६॥ उन्निद्रस्य विधूतकेशरसटाभारस्य निर्गच्छतो, नादे श्रोत्रपथंगते हतधियां सन्त्येव दीर्घा दिशः ॥१॥ एवमुक्त्वा ददौ दानं स तेषां पारितोषिकम् । उग्रसंग्रामनिष्णातान सुभटानेवमभ्यधात् ॥६॥ विशुद्धोभयपक्षाणां भो वीराः ! गुणशालिनाम् । सांप्रतं समयो वोऽस्ति वरणाय जयश्रियः॥१२॥ एतदर्थ मया नीता भवन्तो मे क्रमागताः । राज्यश्रीसंविभागेन वृद्धिं निश्छद्मचेतसा ॥ ९३ ॥ यद्यद्विलोक्यते वस्तु तत्तल्लात्वा प्रयत्नतः । सजीभवन्तु संग्रामविधये निधये श्रियाम् ॥ १४ ॥ भुक्त्वा राज्ञा समं भोगान् संग्रामे यः पराङ्मुखः । स भटः पातयत्येव स्वर्गस्थान सप्त पूर्वजान् ॥ ६५ ।। यतःशीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः। तेन पापेन लिप्येऽहं यन्न हन्यां जयद्रथम् ॥१॥ निर्मायेति महोत्साहं वीराणां रणकर्मणे। सामग्री कारयामास नृपो वैरजिगीषया ।। ६६ ॥ पूजोत्सवा नृपावासे दिव्यास्त्रगजवाजिनाम् । पुरोधसा विधीयन्ते शान्तिकं कर्म कुर्वता ।। ६७ ॥ विघ्नोपशान्तये वीरनिं पात्रेषु दीयते । विधाभिर्विविधाभिश्च क्रियते देवताच 8८॥ पूज्यन्ते गुरवः सर्वैर्मान्यन्ते च महत्तराः । तोष्यन्ते स्वर्णदानेन बन्दिचारणमार्गणाः ॥ ६ ॥ दानेऽपि स्वर्णकोटोनाममन्वाना निजप्रियाः । सुभटाः सान्त्वयामासः प्रणामादेव पादयोः ॥ १०॥ अयुतं हस्तिनामेकं वाजिना तानि सप्त च । राजाऽपि सज्जयामास वैरिभिः सममाजये ॥ १०१॥ एवं विधाय सामग्री रणाय नरनायकः । गन्तुकामः समाहूय दुर्गपालं समादिशत् ।। १०२॥ ॥२६॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy