SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी द्वितीय प्रस्ताव ॥२५॥ XXXXXXXXXXXXXXXXXXX गुणपालस्तयोः पुत्रः पात्रं सौभाग्यसंपदः । धामाधिकतया श्लाघ्यो लघीयानपि रत्नवत् ॥७॥ राजकार्यस्वतन्त्रोऽभून्मन्त्रीशः पुरुषोत्तमः । बलिवन्धननिष्णातः सत्यभामासमन्वितः ॥७॥ अभवत्सुभगाचारः कपिलो विपुलोदयः । शान्तिकर्मरतो भूपहितकर्ता पुरोहितः॥८॥ यमदण्डः प्रचण्डोऽभूदुर्गपालः स्फुरद्वलः । येन वित्रासितो लोके शास्त्रेऽभूत्तस्करध्वनिः ॥१॥ एकातपत्रसाम्राज्यं प्राज्यन्यायसमन्वितम् । स कुर्वन् सुखसंभारं बभार स्फारपुण्यभूत ॥२॥ अन्यदा मण्डितास्थानमण्डपस्यास्य भूभृतः । चरा विज्ञपयामासुरेवं प्रच्छन्नचारिणः ॥३॥ देशः पुण्यनिवेशस्ते प्रत्यर्थिपृथिवीभुजा । देवोपद्यते मत्तगजेन्द्रेणेव काननम् ॥८॥ विभो ! भवन्तः सौख्याब्धिमग्ना यद्गणयन्ति न । देशभङ्गप्रजापीडां तन युक्तं कदाचन ॥८॥ न देहेन न गेहेन न रूपेण न लीलया । प्रजानां रक्षणादेव राजा राजति केवलम् ।।८६॥ सुखं शेते सुखं भुङ्क्ते सुखं खेलति लीलया। प्रजाभ्यो धनमादाय दायाद इव निस्त्रपः ॥७॥ देशभङ्ग प्रजाध्वंसं यः पश्येत्तेजसोभितः । रौरवान्न परं तस्य स्थानमस्ति महीभुजः ॥८॥ चरवाचो निशम्यैवं स जगाद मदोत्कटम् । तिष्ठामि यावदालस्यनिद्रामुद्रितविक्रमः॥८६॥ स्वैरं चरन्त्यमी तावद्वैरिणो हरिणोपमाः । पञ्चवक्त्र इवोदन के पुनः कुपिते मयि १॥ 8 ॥ युग्मम् ॥ यतःतावत्स्वैरममी चरन्तु हरिणाः स्वच्छन्दसंचारिणो, निद्रामुद्रितलोचनो मृगपतिर्यावदगुहां सेवते । ॥२५॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy