________________
सम्यक्त्व
कौमुदी
॥ २४ ॥
**********
सुभाषितेन गीतेन युवतीनां च लीलया । मनो न भिद्यते यस्य स योगी अथवा पशुः || १ || अभय: सचिवाधीशो निर्भयो नीतिवित्तमः । नृपोदितं वचः कर्णातिथीकृत्य न्यवेदयत् ॥६७॥ क्रीडन्तीषु प्रभो स्त्रीषु सांप्रतं गमने वने । विरोधो विविधैः सार्धं दुर्धरो नागरैर्भवेत् ॥ ६८ ॥ राज्यभ्रंशाय जायेत विरोधो बहुभिः सह । यथा वनविनाशाय बलवान् काननानलः ॥ ६९ ॥ यदुक्तम्बहुभिर्न विरोधव्यं दुर्जयो हि महाजनः । स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः || १॥ मन्त्रिणोक्तमनाकर्ण्याखर्व गर्वैकपर्वतः । सावज्ञं व्यतनोद्वाचं मगधावसुधाधिपः ॥७०॥ उन्मूलिताशेषविपक्षपक्षलक्षोद्भवद्भूरितरप्रतापे । क्रुद्धे समृद्धे मयि मेदिनीशे, किं कतु मीशाः १ खलु ते वराकाः ॥७१॥ श्रुत्वेति नृपतेर्याणीं प्रमाणी मन्त्रिपुङ्गवः । वाचं विस्तारयामास न्याय मार्गप्रकाशिनीम् ॥७२॥ प्रत्येकमसमर्थानां पृथिवीनाथ ! जायते । सामर्थ्यं समुदायेन तृणानामिव देहिनाम् ॥७३॥ यतःबहूनामसमर्थानां समुदायो हि दुर्जयः । तृणैरावेष्टिता रज्जुर्जायते नागबन्धनम् ॥ १ ॥ समं तु समुदायेन विरोधो जायते तदा । यदा भाग्यविपर्यासो नृणामुदयमाश्रयेत् ॥७४॥ महाजनविरोधेन विनाशः स्याद्धररापतेः । अत्रार्थे शृणु वृत्तान्तं सुयोधनमहीपतेः ॥७५॥ तथा हि भरतक्ष हस्तिनागपुरे पुरे । आसीत् सुयोधनो राजा प्रजापालन पण्डितः ॥ ७६ ॥ कमलानघरूपश्रीः कमला कमलानना । अभूदन्तःपुरप्रष्टा प्राणेशा प्राणवत्प्रिया ॥७७॥
******
********
द्वितीय
प्रस्ताव:
॥ २४ ॥