________________
सम्यक्त्व
कौमुदी
द्वितीय प्रस्तावः
२३॥
KXXXXXXXXXXXXXXXXXXXX
ततोऽसौ गृहमागत्य गन्तुकामा वनं प्रति । निवार्य गृहिणीः सर्वाः सर्वज्ञार्चाचिकीर्षया ॥५॥ समं स्वपरिवारेण कृतस्नानादिकक्रियः । आश्चर्यपात्रं सर्वेषां स्नात्रोत्सवविधिं व्यधात् ॥५६॥ ___ केचिन्नाट्यविधि विधूतदुरितं श्राद्धा व्यधुः श्रद्धया, केचिद्गीतकला सुधैकमधुरामस्राक्षुरत्यादृताः।
केऽप्यातोद्यमनेकधा जिनपतेरग्रे तदा वादयामासुर्भावभृतश्च केऽपि विदधुर्बिम्बार्चनामष्टधा ॥५७॥ श्रीखण्डद्रवचर्च चतुरताभाजोऽसृजन् केचन, व्यक्ताः केऽपि च मङ्गलानि रचयाञ्चक्रुस्त्वखण्डाक्षतैः ।
कपू रागरुधूपधूमलहरीव्याप्तान्तरिक्षोदरे, तस्मिन्नाहतपुङ्गवे जिनगृहे स्नात्रोत्सवं कुर्वति ॥५८॥ युग्मम् ॥ ततः सर्वेषु चैत्येषु परिपाट्या जिनावलीः। विधिना पूजयन्नेष निनाय श्लाध्यता दिनम् ॥५६॥ विशेषेण निशीथिन्यां निजावासजिनालये। विधाय विधिवत्पूजां विडोजा इव भक्तिमान् ॥६॥ मरुजं विरजीकुर्वमात्मानं विदुराग्रणीः। आनन्दाद्वादयामास नादाचेनकृते पुनः ॥६१। युग्मम् ॥ स्पष्टभावाः प्रिया अष्टौ श्रेष्ठिनस्ताः पतिव्रताः । गीतनृत्यादिकं दिव्यं रचयामासुरादरात् ॥६२॥ अथाखिलपुरीलीलावतीवर्गो विनोदभाग् । उद्याने क्रीडति स्वैरं तदानी कौमुदीक्षणेः ॥६३॥ मन्त्रिणं वेत्रिणाऽऽकार्य नरेन्द्रो निद्रयोज्झितः । तस्मिन्नवसरेऽवादीदेवं क्रीडावशंवदः॥४ सविलासं विलासिन्यो यस्मिन् लीलावनेऽधुना । विलसन्ति विनोदार्थ गम्यते तत्र मन्त्रिराट् ॥६५॥ लीलावतीततिर्लीलास्तन्वती स्वैरिणी मुदा । आकर्षयेत्क्षणादेव योगिनोऽपि मनोमृगम् ॥६६॥ यतः
KXXXXXXXXXXXXXXXXXXXXX
॥२३॥