________________
सम्यक्त्वकौमुदी
द्वितीय प्रस्ताव:
॥२०॥
XXXXXXXXXXXXXXXXXXXXXXXX
आकर्योद्घोषणामेवमुररीकृतभूषणाः । लीलावत्यो वने गन्तुं सामग्री कुर्वते यथा ॥ १४ ॥ दूर्वामुर्वीतलाद्वाले ! स्थाले स्थापय सत्वरम् । चन्दनं चन्दने ! सज्जीकुरु देवाभिनन्दनम् ॥१५॥ प्रगुणीकुरु कल्याणि ! कल्याणाय कुटुम्बिनः । प्रीणितस्वबंधूकानि मधूनि च दधीनि च ॥ १६॥ वयस्ये ! त्वं प्रशस्यानि कुसुमानि समानय । विधूपमं विधेहि त्वं विदग्धे ! शीर्षशेखरम् ॥ १७ ॥ सैन्दरं विदुरे ! पूर सूरारुणमुपानय । सीमन्तिनीप्रियं येन कुर्वे सीमन्तमण्डनम् ॥१८॥ कार्यान्तरं तिरस्कृत्य कस्तूरों सखि ! मर्दय । गल्लस्थलेऽधुना येन विदधे पत्रवल्लिकाम् ॥११॥ कुन्तले ! कुन्तलोत्तंसं सप्रशंसं विधापय । मिश्रीकरोमि येनाहं कुसुमैरसमै रयात् ॥ २०॥ वारिणा हारिणा भद्रे ! द्रुतं द्रावय कुङ्कुमम् । अङ्ग रङ्गमयं कुर्वे सरङ्गाऽहं निजं यथा ॥ २१ ॥ तन्त्रङ्गि! सत्वरं देहि दिव्यानि वसनानि मे । पवित्रे शतपत्राक्षि ! पादुके घेहि पादयोः॥ २२ ॥ कजलं सजलं जामे ! सज्जीकुरु जवात्तथा । शलाकाशकलं बाले ! लोचनाञ्जनहेतवे ॥ २३ ॥ कस्तूरीविस्तरं मुश्च चतुरे ! बत रेऽद्भुतम् । सानन्दे ! स्पन्दसे किं न ? मुग्धे ! मन्दायसे मुधा ॥ २४ ॥ कर्पूरि ! गुरुक' रपूरपूरितमञ्जसा । लीलावति ! च ताम्बूलं रसालं लीलयाऽऽनय ॥ २५ ॥ एवमन्योन्यमालापैः सत्वरं स्त्रीजनवजम् । सामग्रीमखिलां कृत्वा वजन्तं वीक्ष्य कानने ॥ २६ ॥ अद्दासाभिधः श्राद्धो दध्यावध्यामधर्मधीः । कथं सपरिवारस्य भाविनी मे जिनार्चना ॥२७॥
KXXXXXXXXXXXXXXXXXXXXXXXX