________________
सम्यक्त्वकौमुदी
॥१६॥
KKRIKXXXXXXXXXXXXXXXXXXXXXX
स पुनर्जायते प्रायः कार्तिकेऽङ्गयात्तिंशान्तये । मासे वा सवसन्तोषी चतुर्मासकवासरे ॥३॥ महे महेला निखिलास्तु तस्मिन् कौसुम्भवस्त्रद्वयसंभृताङ्गयः । अनेकभोगाङ्गविशेषशोभासंजातसौभाग्यगुणप्रकर्षा ॥४॥X
द्वितीय
प्रस्तावः उदारशृङ्गाररसप्रगल्भा मनोज्ञवल्मा वनमध्यमाप्य । सृजन्ति पूजा कुलदेवतानां गायन्ति गीतानि समं सखीभिः॥५॥
क्रीडा विचित्रां रचयन्ति चारु कुर्वन्ति हर्षेण च नृत्यकृत्यम् । दानान्यमानानि परस्परेण यच्छन्ति तुच्छेतरकौतुकोत्काः ॥ ६॥ त्रिभिविशेषकम् ॥ नासौ भवेच्चेद्विषये तदा स्यान्महत्तरं विड्वरमाशु लोके ।
निहन्ति यस्मादिह पूज्यपूजाव्यतिक्रमो मङ्गलमङ्गभाजाम् ॥ ७॥ पुरेऽन्यदा धराधीशः कौमुदीमहहेतवे। पटहोद्घोषणामेवं कारयामास सर्वतः॥ ८॥ हंहो ! पौरजनाः ! यूयं प्रमोदोत्साहशालिनः । कुरुध्वं कौमुदीपर्व महोत्सवपुरस्सरम् ॥ ६ ॥ सर्वोऽपि सुन्दरीवर्गः सुन्दरीकृतविग्रहः । सुपर्वसुन्दरीशोभाविद्विषं वेषमाश्रयन् ॥ १०॥ उद्यानान्तर्जवाद्गत्वा कृत्वा देवीपदार्चनाम् । सद्यस्कहृदयानन्दिनैवेद्याद्युपहारतः ॥११॥ विचित्रगीतनृत्यादिक्रीडा पीडान्तकारिणम् । कुर्वन्नहर्निशं तत्र यथेष्टं तिष्ठतु ध्रुवम् ॥ १२ ॥ त्रिभिविशेषकम् ।। पुमांसः सकलाः केलिं कलयन्तु कलाविदः। पुरमध्येऽन्यथा राजग्राह्यभावो भविष्यति ॥ १३ ॥ यतःआज्ञाभङ्गो नरेन्द्राणां गुरूणां मानखण्डना । वृत्तिच्छेदो दिजातीनामशस्त्रवध उच्यते ॥१॥
XXXXXXXXXXXXXXXXXXXX