________________
सम्यक्त्व
कौमुदी
॥ १८ ॥
****
************
खाओक्स मोवसमिय सम्माणं भन्नए अह विसेसो । उवसमगो नो वेयइ पएसओ वावि मिच्छत्तं ॥ १८३॥ कलुषं व खओवसमी पसन्नसलिलं व उवसमियसंमी । खाइय सम्मद्दिट्ठी विन्नेओ विमलसलिलं व ॥ १८४॥ अंतमुत्तं मी उक्कोसजहन्नओ अ सव्वाणि । पणवारा उवसमिए असंखवारा खओवसमं ॥ १८५ ॥ श्रुत्वेत्यभिग्रहं श्रेष्ठी स्वीचक्र ऽथाईतः पुरः । जिनं जिनमतस्थांश्च विनाऽन्यं न नमाम्यहम् ॥ १८६ ॥ ततः श्रेणिक भूपाद्याः प्रणम्य परमेश्वरम् । तीर्थोद्योतोद्यता जग्मुः सानन्दाः स्वस्वमन्दिरम् ॥ १८७ ॥ अपश्चिमस्तीर्थपतिर्धरित्रीं पवित्रयन् त्रासितसर्वशत्रुः । अन्यत्र देशेऽथ शुभप्रदेशे भास्वानिव द्योतचिकीर्व्यहार्षीत् ॥१८८॥ भक्त्या त्रिर्जिनपूजनं विरचयन् षोढा द्विरावश्यकं तत्त्वातत्त्वविचारसारहृदयः सत्पात्रदानोद्यतः । अर्हद्दासगृही गृहागत इलाधीशाधिकः संपदा, निन्ये शासनमार्हतं निरुपमां प्रौढिं प्रभूतोत्सवैः ॥ १८६ ॥
॥ इति श्रीसम्यक्त्वकौमुद्यां तपोगच्छनायक श्रीसोमसुन्दरसूरि श्रीमुनिसुन्दर सूरिश्रीजयचन्द्रसूरिशिष्यपण्डित जिन हर्षगणिकृतायां प्रथमः प्रस्तावः ।। १ ।। ग्रन्थानम् २२ अक्षराणि २० ॥
॥ अथ द्वितीयः प्रस्तावः ॥
तस्मिन्नथ नृपादेशादेशे स्यान्मगधाभिधे । समस्तजनतानन्दी कौमुदीविदितोत्सवः ॥ १ ॥ वर्षद्वादशकप्रान्ते स स्यात् सिंहस्थवर्षवत् । जने जानपदी यस्माद्वयवस्था दुरतिक्रमा || २ ॥
द्वितीय प्रस्तावः
112=11