________________
सम्यक्त्व कौमुदी
सप्तमः प्रस्ताव:
॥२०६॥
प्राणप्रियं प्रियायुक्तं तथा श्रीमगधाधिपम् । क्षमित्वा बहुमानेन मुक्ताशेषपरिग्रहा ।। ५८॥ आददौ संयमं कुन्दलता वैराग्यपूरिता । चक्रे च श्रेष्ठिनाऽप्युच्चैः सानन्देन महोत्सवः ॥ ५६ ॥ त्रिभिर्विशेषकम् ॥ साऽपि चारित्रमासाद्य चिन्तारत्नमिवानलम् । प्रमोदं परमं लेभे निःस्ववद्विश्वपूजितम् ॥६॥ अहँदासो गणाधीशं तदानन्दवशंवदः । कृताञ्जलिः कृतिप्रष्ठं नत्वा पञ्चाङ्गचिवान् ॥ ६१ ॥ सांप्रतं यतिनां धर्म कर्तुं नाहं विभो ! विभुः। कि भारं गजराजाहं वोढुमीष्टे हि गौगलि: १॥ ६२॥ उत्कृष्टश्रावकाचारं कतु मीहाऽस्ति मेऽधुना । तेन प्रसादमाधाय तमाख्याहि क्षमापते ! ॥ ६३॥ श्रुत्वेति श्रेष्ठिनो वाचं वाचंयमपतिर्जगौ । आकर्णय सकर्ण ! त्वं भावभावकलक्षणम् ॥ ६४ ॥ सुरासुरगणाक्षोभ्यसम्यक्त्वव्रतभूषिताम् । पालयन् निरतिचारां विधिना द्वादशवतीम् ॥ ६५ ॥ विशुद्धव्यवहारेण श्रियः प्राप्ताः कृतार्थयन् । क्षेत्रेषु श्रीजिनोक्तेषु व्ययेनार्हद्गृहादिषु ॥ ६६ ॥ त्रिः सृजन् श्रीजिनेन्द्रार्चा द्विरावश्यकतत्परः । सत्पात्रदानयोगेन निरवद्यानभुक्तिमान् ॥ ६७ ।। उपधानतपःपूतं पठन् सिद्धान्तमन्वहम् । तीर्थयात्रापवित्रात्मा साधुसेवारसोदधिः ॥ ६८॥ अतीव विषयासक्तिवर्जी धर्मोनतिप्रदः। सचित्ताहारमुक भीरुः संवासानुमतेरपि ॥६॥ एकादशापि प्रतिमा आराधयति यः सुधीः । साधुकल्पः किलाम्नातः स श्राद्धस्तत्त्ववेदिभिः ॥ ७० ॥
॥ षड्भिः कुलकम् ॥
॥२०६॥