SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुद 11 28 11 ****** ********* खइयं खओवसमियं उवसमियं इय तिहा नेयं । स्वइयाइसासणजुअं चउहा वेअगजुअं च पंचविहं ॥ २ ॥ अभिग्रहिक भेदेमिध्यात्वं पञ्चधा स्मृतम् । अधर्मे धर्मसंज्ञादिभेदैर्दशविधं तथा ॥ १६५ ॥ त्रिविधं त्रिविधेनैतद्विमोक्तव्यं मनीषिणा । संसारमूलबीजाभं सम्यक्त्वे शुद्धिमिच्छता ॥ १६६ ॥ यतःता मिच्छत्तं भववुट्ठिकारणं सव्वहा विवज्जिज्जा । तं पुण समभिहियं णेगहा दुक्खतरुषीयं ॥ १ ॥ तथा कवि मिच्छते पन्नत्ते ! गोयमा ! दसविहे । तंजहा - अधम्मे धम्मसन्ना १, धम्मे अधम्मसन्ना १ २, उम्मग्गे मग्गसन्ना ३, मग्गे उम्मग्गसन्ना ४, अजोवे जीवसन्ना ५, जीवे अजीवसन्ना ६, असाहूसु साहुसन्ना ७, साहसु असाहुसन्ना ८, असुत्ते सुत्तसन्ना ९, सुत्ते असुत्तसन्ना १० ॥ अभिग्गहियं १ अभिगहियं २ तह अभिनिवेसिअं चेव ३ । संसइय ४ मणाभोगं ५ मिच्छत्तं पंचहा भणिअं ॥ १ ॥ देवपूजातपोदानशीलादीनि शरीरिणाम् । सम्यक्त्वमिलितान्येव फलन्ति परमार्थतः ॥ १६७ ॥ उक्तं चदानानि शीलानि तपांसि पूजा सत्तीर्थयात्रा प्रवरा दया च । सुश्रावकत्वं व्रतधारणं च सम्यक्त्वमूलानि महाफलानि ॥ १ ॥ आचारैरष्टभिर्यस्य स्वान्तं निःशङ्कितादिभिः । पूतं स एव सदृष्टिप्रवरः प्रथितः सताम् ॥ १६८ ॥ K★★★★★ प्रथमः प्रस्तावः ॥ १६ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy