________________
सम्यक्त्वकौमुदी
पश्चमः प्रस्ताव:
॥१६॥
RRXXX*********XXXXXXXXX
आगतो दयितां तस्य दृष्टा तां विष्टपाद्भुताम् । मनोभूशासनाविष्टः सरागः समभूत्क्षणात् ॥ २१३ ॥ युग्मम् ॥ तत्स्वरूपं परिज्ञाय कुतश्विदध्वगाग्रणीः । गृहीतुकामः कामान्धस्तां सौभाग्यसुधाप्रपाम् ॥ २१४॥ विधाय कृत्रिमामेतत्प्रतिपत्तिं प्रपञ्चधान् । सकलत्रं समानिन्ये बुद्धसङ्घ निजे पदे ॥ २१५ ॥ सायं स भोजयामास विषान्नं तं धनावहः । अकृत्यान्यपि कुर्वन्ति कामान्धाः प्राणिनो यतः ॥ २१६ ॥ मृर्जामतुच्छामासाद्य तत्क्षणाद्विषवेगतः। पपात भूम्यां स श्रेष्ठी मूलच्छिन्न इव द्रुमः ॥ २१७ ॥ अवस्था तादृशीं वीक्ष्य सा पत्युमृत्युतिकाम् । अस्तोकशोकसंतप्ता रुरोद करुणध्वनि ॥ २१८ ॥ रुदन्ती मृदुभिर्वाक्यैः स वदंस्तां न्यवारयत् । कमणो हि पराधीनं भद्रे! सर्व जगत्रये ।। २१६ ॥ शोकं मा कुरु कल्याणि! संसारस्थितिरीदृशी । अकाण्डे खण्यडत्येव प्रत्यर्थीव विधिः सुखम् ॥ २२० ॥ समग्रं पूरयिष्यामि सुखं तेऽतः परं परम् । अहं कल्पद्रवन्नित्यं वशवर्ती धनावहः ॥ २२१ ॥ ईदृशं चेष्टितं ज्ञात्वा सार्थवाहस्य सा सती । स्वशीलरत्नरक्षार्थ विशेषाद्विदधे शुचम् ॥ २२२ ॥ सोऽपि तां सान्त्वयामास वचोभिः स्नेहशीतलैः । दासोऽहं सेवको वाऽस्मि वदन्नेवं मु साऽपि न्यक्कृत्य तद्वाक्यं सम्यग्धर्मदृढाशया । रजनी गमयामास दुष्पदामिव दुःखदाम् ॥ २२४ ॥ उदयाचलचूलायामारुरोह रविजेवात् । पद्मश्रीशीलसौभाग्यदर्शनोत्सुकमानसः ॥ २२५ ॥ तत्स्वरूपं ततः श्रुत्वा बुद्धदासो जनोक्तिभिः। तत्रागतः सुतं दृष्टा तादृशं तं विषण्णवान् ॥ २२६ ।।
XXXXXXXXXXXXXXXXXXXXXXXX
नाम
.॥
१३॥
| ॥१६॥