________________
सम्यक्त्व -
॥१६४॥
******
*******
पद्मसङ्घोऽन्यदाऽऽहूय श्रेष्ठिनं कोपपूरितः । जजन्य त्वद्वधूनूनं शाकिनी भाति मां प्रति ॥ २०१ ॥ निष्काशय गृहादेनां ततः पापपरायणाम् । अन्यथा ते कुलध्वंसो भविष्यत्यचिरादपि ॥ २०२ ॥ सोsपि श्रुत्वा गुरोर्वाक्यं श्रद्धामुग्धो विमूढधीः । तद्दोषश्रावणं कृत्वा तां गृहान्निरकाशयत् ॥ २०३ ॥ वार्यमाणोऽपि तद्दोषात् वदद्भिर्जनकादिभिः । बुद्धसङ्घोऽपि मोहेन निर्जगाम तया सह ॥ २०४ ॥ पद्मश्रीस्तमुवाचैवं नाथ ! वेश्मनि मत्पितुः । गम्यते साम्प्रतं सर्वं समृद्धिभरपूरिते ॥ २०५ ।। अवोचत् सोऽपि सोत्साहं युक्तं नोक्तमिदं प्रिये ! । मानिनां शोभते नैव निवासः श्वशुरालये ॥ २०६ ॥ महिमा हीयते पुंसां वसतां वल्लभालये । लक्ष्मीवतामपि प्रायः किं पुनर्विगतश्रियाम् ॥ २०७ ॥ यतः - वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालये पत्रफलानि भोजनम् । तृणेषु शय्या वरजीर्णवल्कलं न बन्धुमध्ये धनहीनजीवितम् ॥ १ ॥
इति प्राणप्रियां युक्त्या सम्बोध्याधिकभाग्यवान् । लक्ष्मीमिव पुरस्कृत्य तां वव्राज पुराद्वहिः ॥ २०८ ॥ किञ्चिच्चिन्तातुरस्वान्तौ पश्यन्तौ ककुभां मुखम् । पुरोपान्ततरुच्छायामनु तौ तस्थतुः क्षणम् ॥ २०६ ॥ जिनेन्द्राः शरणं स्वामिन्नावयोर्गलितार्तयः । मुक्तिसीमन्तिनीसक्ता मुक्ता रक्तोत्पलद्युतः ॥ २१० ॥ साधवः शरणं सर्वे सर्वज्ञमतभानवः । सर्वविद्भाषितो धर्मः शर्मैकप्रतिभूस्तथा ।। २११ ॥ युग्मम् ॥ पद्मश्रीनिंगदत्येवं यावत्पत्युः पुरः स्थिता । तावत्तत्र पवित्राङ्गः सार्थवाहो धनावहः ॥ २१२ ॥
1
*************************
पश्चमः
प्रस्तावः
॥१६४॥