________________
सम्यक्त्वकौमुदी
पञ्चमः प्रस्ताव:
॥१६॥
द्राक्षाखण्डं शर्करा चार्धरात्रे मुक्तिश्चान्ते शाक्यपुत्रेण दृष्टा ॥१॥ तदयं मुच्यतां धर्मो मुधा देहैकशोषकः । आश्रीयतां पुनर्मार्गस्तथागतगुरूदितः ॥ १६० ॥ पद्मश्रिया ततःप्रोचे स्वचेतसि विचार्यताम् । धर्मयोरन्तरं सम्यग जिनेन्द्रसुगतोक्तयोः ॥ १६१॥ दुग्धधातुपयोरत्नभूपपाषाणवेश्मनाम् । यथान्तरं समानेऽपि नाम्नि धर्मस्य तत्तथा ॥ १६२॥ क्षमा सत्यं तपः शौचं दया शीलं दमस्तथा । न्यक्षेण प्रेक्ष्यते यत्र स धर्मोऽन्वर्थतां भजेत् ॥ १६३॥ नाममात्रेण सर्वत्र धर्मोऽस्ति परशासने । वस्तुतो दृश्यते मार्गे श्रीजिनेन्द्रोदिते पुनः ।। १६४ ॥ प्रपन्नो जिनधर्मोऽयं मुनीनां सन्निधौ मया । सम्यग्दर्शनसंशुद्धः कथङ्कारं विमुच्यते ॥ १६५॥ निःसौभाग्यो भवेत्प्राणी धनधान्यविवर्जितः । निन्द्यमृतिः सदा दुःखी मुक्तधर्मोऽन्यजन्मनि ॥ १६६ ॥ श्रीजिनेन्द्रोदितो धर्मः पालनीयो मया ततः । स एव युज्यते कतु भवतामपि साम्प्रतम् ॥ १६७ ॥ इत्युक्तोऽसौ तया पद्मसङ्घो म्लानमुखाम्बुजः । वन्दितो बुद्धदासाद्यैर्मायावी स्वमठं ययौ ॥ १६८ ॥ यात्रा आसूत्र्य तीर्थेषु सम्मेतशिखरादिषु । सम्पदः पात्रसात्कृत्य यथायोगं निजार्जिताः ॥ १६६ ॥ शतशो जिनबिम्बानि सद्रत्नकनकाश्मनाम् । निर्माय विधिना तानि प्रतिष्ठाप्य च सोत्सवम् ॥ १७॥ स्वप्रान्तं समयं ज्ञात्वा ऋषमः श्रेष्ठिपुङ्गवः। विवेकी वेश्मनो भारमारोप्य तनुजन्मसु ॥ १७१॥ दयादानदमध्यानदेवगुर्वर्चनादिकैः। तदहः पुण्यकार्यों धैगृहीत्वा जन्मनः फलम् ॥ १७२ ॥
XXXXXXXXXXXXXXXXXXXXXXXXX
॥१६॥