________________
सम्यक्त्वकौमुदी
पञ्चमः प्रस्ताव
॥१६॥
आहूय बहुमानेन बुद्धदासं सपुत्रकम् । तत्कुटुम्बं पुरस्कृत्य शिक्षामेवं प्रदत्तवान् ॥ १४८ ॥ पृथ्व्यां पुण्यवता श्रेष्ठा गरिष्ठा न्यायशालिनाम् । विश्वविख्यातिभाजश्च धर्ममार्गधुरन्धराः ॥१४६ ॥ अहंदुक्तं समासाद्य धर्म शमैकसेवधिम् । भवन्तो यदि मोक्ष्यन्ति तदाऽन्येषां तु का गतिः ॥ १५ ॥ नीचा अपि न मुञ्चन्ति गृहीतं गुरुसाक्षिकम् । किं पुनस्तत्त्वनिष्णाताः सद्वतं सत्त्वशालिनः ॥ १५१॥ यतःप्राणान्तेऽपि न मोक्तव्यं गुरुसाक्षिकृतं व्रतम् । व्रतभङ्गोऽतिदुःखाय प्राणा जन्मनि जन्मनि ॥१॥ प्रागङ्गीकृत्य सद्धम कुसङ्गन त्यजन्ति ये । लभन्ते ते महादुःखं भ्रमन्तो भवसागरे ॥ १५२ ॥ आदिष्टां श्रेष्ठिना धर्मशिक्षामेवं कुशिष्यवत् । विधृय बुद्धदासोऽगानिजं स्थानं दुरायतिः ॥ १५३॥ कृष्णपाक्षिकतां तस्य विचार्य श्रावकाग्रणीः । तनूजा कोमलैर्वाक्यः सन्तोष्य सदनं ययौ ॥ १५४ ॥ तन्वत्या आहेतं धर्म नित्यं पद्यश्रियस्ततः। मिथ्यादृशो वितेनुस्ते हठादप्यन्तरायकम् ॥ १५५ ॥ ते निन्दन्त्यवहीलन्ति हसन्ति च परस्परम् । तथाऽपि दृढधमत्वात्पनश्रीन प्रमाद्यति ॥ १५६ ॥ पद्मसङ्घोऽन्यदाऽऽगत्य गुरुः सौगतसूरिराट् । बहुशिष्यान्वितः पद्मश्रियः शिक्षा ददौ यथा ॥१५७ ॥ चिन्तामणियथा भद्रे ! मणिषु प्रथमः स्मृतः । तथा धर्मेषु सर्वेषु धर्मः सौगतसङ्गतः ॥ १५८ ॥ चमत्कारशतस्थानं लोकद्वयसुखावहः । धर्मो भगवताऽऽख्यायि सुगतेन हितैषिणा ॥ १५६ ।। तथा च
मृद्धी शय्या प्रातरुत्थाय पेया मध्ये भक्तं पान चापराहे ।
EXXXXXXXXXXXXXXXXXXXXXXXX
॥१६॥