________________
सम्यक्त्व
कौमुदी
।। १५६ ।।
क्रियाशून्यश्च यो भावो भावशून्याश्च याः क्रियाः । अनयोरन्तरं दृष्टं भानुखद्योतयोरिव ॥ १ ॥ मानुषत्वादिकं प्राप्य यः पुण्याय प्रमाद्यति । मन्दायते सुदुर्बुद्धिः सुधापान उपस्थिते ॥ ६६ ॥ चिन्तारत्नमिवासाद्य धर्मं सम्यक्त्व पूर्वकम् । प्रमादो नैव कर्तव्यस्तदाराधनकर्मणि ॥ १०० ॥ छद्मसद्माऽप्यथावादीद्बुद्धदासः प्रमोदभृत् । जजागार मदीयोऽद्य भाग्यसम्भारसागरः ॥ १०१ ॥ जिनेन्द्रशासनं लेभे भवकोट्यापि दुर्लभम् । यन्मया मोहमूढेन दुर्गतेनेव सन्निधिः ॥ १०२ ॥ प्राचीनगण्य सत्पुण्यविपाकोऽयं ममोदितः । यन्मैत्री भवता सार्धं प्राप्ता पुण्यवता सता ॥ १०३ ॥ rai पुनः स्थितु किश्चित्साजन्यमानयोः ' । शश्वद्गौरव सिद्धयर्थं समीहेऽहं हितावहम् ॥ १०४ ॥ तावेवं मुदितौ कृत्वा गुणश्लाघां परस्परम् । वन्दित्वा श्रावकत्वेन जग्मतुः स्वगृहाङ्गणम् ।। साधर्मिकेषु वात्सल्यमन्येद्युर्विदधन मुदा । ऋषभो बुद्धदासाख्यं श्रेष्ठिमुख्यं नास्तिकम् ॥ निमन्त्र्य भोजनाद्यर्थं प्रतिपत्तिपुरस्सरम् । उचितं भोजनस्थानं यावता तं न्यवीविशत् ॥ १०७ ॥ तावन्निजमहोत्साहभरादाहतगौरवम् । कुर्वन्तमृषभं बुद्धदासोऽभाषिष्ट दुष्टधीः ॥ १०८ ॥ भोजनं रोचते मह्यं तदैव युष्मदालये । स्वदङ्गजां तनूजो मे पाणौ कुर्याद्यदोत्सवैः ॥ १०६ ॥ निर्धर्मा निर्निमित्तं यः परान्नं प्रेतवत्पुमान् । धूर्तोऽश्नाति गृहे तस्य स दासत्वमवाप्नुयात् ॥ ११० ॥
१. सौजन्यं - साजान्यम् ।
१०५ ।।
१०६ ॥
******
पश्चम
प्रस्ताव:
॥१५६॥