SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥१५२॥ ************* परिग्रहनिवृत्याढ्यो निशाभोजनवर्जितः । मधुमद्यामिषत्यागपूर्वको विनयोज्ज्वलः ५० ॥ अनन्तकायिकाभक्ष्यबहुबीजादनोज्झितः । अमर्मवचनः क्षान्तिप्रधानो हृद्विशुद्धिमान् ॥ ५१ ॥ यथार्हपात्रदानादिगुणश्रेणिविराजितः । मोक्षसौख्यावधिप्रौढफलमालासुरद्रुमः ॥ ५२ ॥ चतुर्भिः कलापकम् ॥ आधारस्तस्य सम्यक्त्वं गुणानां विनयो यथा । देवादितत्त्वत्रितयीश्रद्धानस्थितिबन्धुरम् ॥ ५३ ॥ मनोवाक्काययोगेन मिथ्यात्वं यो हि वर्जयेत् । शुद्धं तस्यैव सम्यक्त्वं वदन्ति परमर्षयः ॥ ५४ ॥ यज्जिनेन्द्रवचोऽतीतं यदज्ञानविजृम्भितम् । लोकप्रवाहरूपं यन्मिथ्यात्वं तदनेकशः ॥ ५५ ॥ मिथ्यात्वं लौकिकं लोकोत्तरं द्विविधमुच्यते । देवगुर्वाश्रितत्वेन प्रत्येकमपि तद्विधा ॥ ५६ ॥ यतः - लोइलो उत्तरियं देवगयं गुरुगयं च उभयंपि । पत्तेयं नायव्वं जहक्कमं सुत्तओ एवं ॥ १ ॥ विष्णुब्रह्मरादीनां देवानामर्चनादिकम् । गुरुबुद्ध्या नमस्कारः कापालिकद्विजादिषु ॥ ५७ ॥ लम्बोदरादिदेवानां लाभार्थं पूजनं गृहे । उद्वाहे स्थापनं चेन्दुरोहिणीगीत निर्मितिः ॥ ५८ ॥ षष्ठीमात्रर्चनं चन्द्रं प्रति तन्तुप्रसारणम् । उपयाचितानि सर्वाणि तोतुलाग्रहपूजनम् ॥ ५६ ॥ चैत्राश्विनादिमासेषु गोत्र देव्यादिपूजनम् । माघषष्ठयां रवेर्यात्रा स्नानदानाद्युपप्लवैः ॥ ६० ॥ पितॄणां पिण्डदानानि होलिकायाः प्रदक्षिणा । तिलतैलादिदानं च शनिशान्त्यै समज्जनम् ॥ ६१ ॥ संक्रान्तौ स्नानदानाद्यं बुधदुर्वाष्टमीव्रतम् । रेवन्तपथदेवार्चा शिवरात्रौ च जागरः ॥ ६२ ॥ R *****************: पश्चम प्रस्तावः ॥ १५२ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy