SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ पश्चम सम्यक्त्वकौमुदी प्रस्ताव: ॥१५॥ XXXXXXXXXXXXXXXXX तत्कथं कथय प्राज्ञ! कन्यां धन्यतमामसौ । श्वपाकाय यथा कामधेनु तुभ्यं प्रदास्यति ॥३७॥ साध्ये वस्तुनि कर्तव्यः प्रयत्नः पण्डितात्मभिः । बलाधिकोऽपि किं पगुः सुमेरुमधिरोहति ॥ ३८॥ समानधर्मशीलानां समानर्द्धिविलासिनाम् । कुले संस्थाप्यते कन्या सुपात्रे दानवबुधैः॥ ३९ ॥ यतःययोरेव समं वित्तं ययोरेव समं श्रतम् । ययोरेव गुणैः साम्यं तयोर्योगः प्रशस्यते ॥१॥ बहूक्तेन सृतं तात! नाहं जीवामि तां विना । निजाङ्गजे वदत्येवं बुद्धदासो व्यचिन्तयत् ॥४०॥ अहो ! कामस्य माहात्म्यममेयं त्रिदशैरपि। विज्ञोऽप्यविज्ञवद्वाद चेष्टते नष्टचेतनः॥४१॥ आनाकेश्वरमार विष्टपत्रितयं क्षणात् । निपतत्यङ्गनाजाल-मारधीवरमण्डिते ॥ ४२ ॥ तदयं बोध्यते सामवचनैरेव सांप्रतम् । मरिष्यत्यन्यथा पित्तज्वरीव कटुकौषधैः॥४३॥ ध्यात्वेत्यभिदधौ श्रेष्ठी कृत्वा वत्स ! स्थिरं मनः । सानन्दः सर्वकार्याणि विधेहि त्वं यथोचितम् ॥ ४४ ॥ एतत्कार्यविधौ यत्नात् करिष्येऽहमुपक्रमम् । अत्युत्सुकतया कृत्यं न स्याद्यद्भभुजामपि ॥ ४५ ॥ श्रुत्वा सोऽपि पितुर्वाक्यं हृष्टोऽजनि तदाशया। आशाबन्धो हि यल्लोके हृदयालम्बनं परम् ॥ ४६ ॥ ततस्तत्कायसिद्धयर्थ विचार्य निभृतं निजैः । सपुत्रः सकुटुम्बश्च बुद्धदासः सदम्भहृत् ॥ ४७ ॥ साधूनां सविधं प्राप्य नत्वा धर्ममनुत्तरम् । पप्रच्छ गुरुणाऽऽख्यायि तत्स्वरूपं च वास्तवम् ॥४८॥ तद्यथाधर्मो जीवदयारूपः सत्यशौचप्रतिष्ठितः । स्तेयवृत्तिविनिमुक्तो ब्रह्मचर्यविभूषितः ॥ ४६॥ KXXXXXXXXXXXXXXXXXXXXXXXX EXXXXXXX ॥१५॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy