________________
सम्यक्त्व
कौमुदी ॥ १४७॥
************
इत्याकर्ण्य वचस्तस्मात् संवेगरसपूरिताः । जितारिभगदत्ताद्या नृपा मन्त्र्यादिसंयुताः ॥ ८६ ॥ चारित्रपोतमारुह्य तेरुः संसारसागरम् । सम्यक्त्वैकप्रतिष्ठानं शीलाङ्गगुणरत्नभृत् ॥ ६० ॥ युग्मम् ॥ जनन्या वर्धितोत्साहा संयमं शीलसुन्दरी । विरक्ता कामभोगेभ्यस्त्रतादाय शिवं गता ॥ ६१ ॥ जितशत्रु नरेन्द्रेण जितारिनृपसूनुना । स्वतातसंयमप्राप्तौ चक्रे विश्वाद्भुतोत्सवः ॥ ६२ ॥ प्रासादप्रतिमादीक्षातपोनन्दिध्वजादिषु । धन्यस्यैव धनं न्यायाजितं याति कृतार्थताम् ॥ ६३॥ व्रतमाहात्म्यमालोक्य मुण्डिताया नृपोद्भुवः । मयाऽपि विधिना स्वामिन् ! सम्यक्त्वं स्वीकृतं तदा ॥ ६४ ॥ क्रियाहीनोऽप्ययं प्राणी सम्यक्त्व विशदाशयः । सिद्धिसीमन्तिनीं पाणौकृत्य लीलायतेऽनिशम् ।। ६५ ॥ नागश्रियोक्तां हृदये निधाय श्रीजैनधर्मोन्नतिराजधानीम् ।
कथामिमां श्रेष्ठिवरो बभाषे समं प्रियाभिः खलु सत्यमेतत् ॥ ६६ ॥ प्रिया कुन्दलतोवाच सर्वमेव स्वकल्पितम् । धूर्ताख्यानकवदेव ! श्रदधे न मनागपि ॥ ६७ ॥ नृपादयस्तदा दध्युरहो ! एषा नितम्बिनी । पयोदेवि सद्वाक्यैरभेद्या मुद्द्रशैलवत् ॥ ६८ ॥ तस्यैव भवति स्वान्तं सार्द्धं श्रुत्वाऽन्यसंस्तुतिम् । यः शुक्लपाक्षिकः प्राणी भवेदत्र वरायति ॥ ६६ ॥ एवं जिनेन्द्रोदितसद्व्रतानि नरेन्द्रपुत्री दृढस्थितीनि ।
दधाति यो निश्चयबोधिलाभः प्राप्नोत्यसौ सिद्धिसुपर्वसौख्यम् ॥ १०० ॥
******
**************:*
चतुर्थ
प्रस्तावः
॥ १४७॥