SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ KX** सम्यक्त्वकौमुदी ॥१४६॥ KXXXXXXXXXXXXXXX निजापराधमाधूय गौरवात् प्रणिपत्य च । तं ज्येष्ठबन्धुवर्भूभृद्भगदत्तोऽप्यमन्यत ॥ ७६ ॥ ताभ्यां प्रीत्युत्सवस्तत्र चक्रे शक्रोत्सवोपमः। जहषुर्नागराः सर्वे विड्वरोपशमादिना ॥ ७७ ॥ तस्मिन्नवसरे तत्र पवित्रितमहीतलः । गुरुः सागरनामाऽगाद् श्रुतपीयूषसागरः॥ ७८॥ वनपालान्महीपालौ विदित्वाऽथ तदागमम् । मुदितावीयतुभक्त्या वन्दितुं सपरिच्छदौ ।। ७६ ॥ दत्तधर्माशिषा तेन तयोनत्वोपविष्टयोः । तत्त्वातत्त्वप्रकाशाय वितेने धर्मदेशना ॥८॥ श्रीधर्मोदययकथा निजगदे ज्ञानक्रियाभ्यां द्विधा ज्ञानाद्यैत्रिविधश्चतुर्विधतया भेदैवतैः पञ्चधा। षोढावश्यकपालनेन नयतः सप्ताष्टधा मातृभिस्तत्वैः स्यानवधा ततो दशविधः क्षान्त्यादिभिः सद्गुणैः ॥८१ ॥ सम्यग्ज्ञानक्रियाभ्यां यो यतते स्वेष्टसिद्धये । फलं तस्या विना भावात्सर्वमेवोपपद्यते ॥२॥ साध्यम) परिज्ञाय यदि सम्यग् प्रवर्तते । ततस्तं साधयत्येव तथा सर्वत्र दर्शनात् ॥८३॥ असाध्यारम्भिणस्तेन सम्यग्ज्ञानं न जातुचित् । साध्यानारम्भिणश्चेति द्वयमन्योन्यसंश्रयम् ॥ ८४ ॥ अत एवागमज्ञस्य या क्रिया सा क्रियोच्यते । आगमज्ञोऽप्यसौ तस्यां यः शक्त्या यत्प्रवर्तते ॥५॥ चिन्तामणिस्वरूपज्ञो दौर्गत्योपहतो नहि । तत्प्राप्त्युपायवैचित्र्ये सत्यन्यत्र प्रवर्तते ॥८६॥ न चासौ तत्स्वरूपज्ञो योऽन्यत्रापि प्रवतेते । मालतीगन्धगुणविन्न दमें रमते बलिः ॥ ८७॥ शाश्वतस्थानसम्प्राप्तिर्मु ख्यं ज्ञानक्रियाफलम् । आनुषङ्गिफलान्याहुमत्यस्वर्गसुखानि तु ॥ ८८ ॥ KXXXXXXXXXXXXXXXXXXXXXXXX ॥१४६॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy