SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व. कौमुदी प्रस्ताव: ॥१४३॥ अत्रान्तरे सुरेन्द्राभो भगदत्तो नृपोत्कटः । तुरुष्कविषये चक्रकोटनामपुरेश्वरः॥४१॥ अयाचिष्ट महादुष्टो विश्वोत्कृष्टवपुष्टमाम् । जितारिं सन्धिपालेन तां सुतां शीलसुन्दरीम् ॥ ४२ ॥ दुतोऽप्यागत्य भूपाय प्रणम्येति न्यवेदयत् । सुतां विश्रुतलावण्यपुण्यपीयूषवाहिनीम् ॥ ४३ ॥ श्रियं विष्णुरिवाम्भोधिं भवन्तं भगदत्तराट् । याचते बहुमानेन समर्थोऽपि हि साञ्जसः ॥ ४४ ॥ विनीतवृत्तिं निर्माय तस्मै सा दीयतां सुता । स्वाजन्यं युवयोरस्तु यावज्जीवं सुखप्रदम् ॥ ४५॥ यस्य कस्यापि दातव्या तनया गुणवत्यपि । परमीदृग्गुणोपेतो वरः पुण्येन लभ्यते ॥ ४६॥ कुलं शीलं वपुर्विद्या वयो वित्तं सनाथता । वरे ग्राह्या गुणा ये तु तेऽत्र सन्ति नृपेऽखिलाः॥४७॥ दूतायाथ निजाकृतं वदति स्म महीपतिः । यद्यप्यस्ति गुणश्रेणी वराहां भवतः पतौ ।। ४८॥ तथाऽपि कुलधर्माभ्यां हीनत्वान्न पुनः सुताम् । शुनो माणिक्यमालावन्न दास्ये तव भूभुजः॥४६॥ सर्वैरपि गुणैयुक्तस्ताभ्यां यदि बहिष्कृतः । तदा निगुण एवासौ चकास्ति विदुषां हृदि ॥ ५० ॥ यतःतोयेनेव सरः श्रियेव विभुता सेनेव सुस्वामिना, जीवेनेव कलेवरं जलधरश्रेणीव वृष्टिश्रिया। प्रासादस्त्रिदशार्चयेव सरसत्वेनेव काव्यं प्रिया, प्रेम्णेव प्रतिभाषते न रहितोधर्मेण जन्तुः क्वचित् ॥१॥ मुक्ततेजो यथा रत्नं पुष्पं वा गन्धवर्जितम् । गतधर्मस्तथा प्राणी नायात्यत्र महर्घताम् ॥२॥ अतो वाच्यस्त्वया स्वेशः कन्यारत्नं यदीहसे । विगाह्यो भवता पूर्व मदीयरणसागरः ।। ५१ ॥ ELEXXXXXXXXXXXXXXXXXXXXXXXX ॥१४३॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy