________________
चतथा
प्रस्तावः
सम्यक्त्वकौमुदी ॥१४॥
RRRRRRRXXXXXXXXXXXXXXXX
साऽवोचत प्राग्भवोपात्तकर्मणां परिपाकतः। सुखं दुःखं भवारण्ये लभते जन्तुसन्ततिः ॥१५॥ धर्मः सर्वविदामिष्टः कष्टानां परमौषधम् । बुभुक्षाया यथा भुक्तिः पिपासाया यथा पयः ॥ १६ ॥ स धर्मो द्विविधः प्रोक्तः साधुश्रावकभेदतः । सद्देवगुरुधर्मादितत्त्वश्रद्धानपूर्वकः ॥ १७ ॥ अजिताक्षन निमोतुं साधुधमंस्तु दुष्करः। मेरुशृङ्ग किमारोदु प्रोटिं पगुः समाश्रयेत ॥ १८ ॥ सुकरः श्राद्धधर्मोऽस्ति देशसावद्यवर्जनात् । तं भजस्वाधुना वत्से ! द्वादशवतभूषितम् ॥ १६ ॥ तं श्रिता निरतीचारं धर्म सम्यक्त्ववासितम् । अहंतामष्टधा पूजां कुरु कर्माष्टकापहम् ॥२०॥ त्रिसन्ध्यं सिद्धचक्रस्य सृज पूजा जिनाग्रतः । स्थिता सत्पुष्पनैवेद्यप्रमुखैः पुण्यवस्तुभिः ॥ २१ ॥ जप पश्चनमस्कारानष्टसहस्रमादरात् । ॐ मायाख्यमहाबीजजापपूर्व पदे पदे ॥ २२ ॥ ददस्वान्नं सदा पात्रे दीनदुःस्थेषु चाङ्गिषु । साधर्मिकेषु वात्सल्यं कुरुष्व सुखसिद्धिदम् ॥ २३ ॥ एक जैनेश्वरं विम्ब रत्नाभरणभूषितम् । हेमभारमयं दिव्यं तथा निर्माहि शर्मदम् ।। २४ ॥ कृतवत्याः कृतान्येवं भवत्या आमयाहयः । षड्भिर्मासैर्गमिष्यन्ति वपुर्वल्मीकतोऽखिलाः ॥ २५ ॥ सर्वज्ञभक्तिभृद्धर्म कथितं वृषभश्रिया । कुर्वती सा क्रमाज्जज्ञे रोगमुक्ता महाप्रभा ॥ २६ ॥ तदनुष्ठानमाहात्म्याद्राजकन्या दिने दिने । सौभाग्यं परमं भेजे विश्वस्त्रैणविजित्वरम् ॥ २७॥ ब्रह्मस्वरूपवद्दष्टा तद्रूपं विश्वतोऽद्भुतम् । निश्चिक्युधममुर्वीशमुख्या मन्त्रौषधाधिकम् ॥ २८ ।।
॥१४॥